This page has been fully proofread once and needs a second look.

१०० [महा]
 
सवेलक्षणसङ्ग्रहः *
 
-
 
<bold>मनोहरः --</bold> मनसो हरः १ यस्मिन्सतंत्कं मनः पुंसां नान्येन

ह्रियते मनः, अन्येभ्यो यच्च हरति तन्मनोहरमुच्यते <error>२२५०
</error><fix>॥२२५०॥</fix>
<bold>
मन्त्रः --</bold> गुप्तभाषणम् *१ प्रयोगसमवेतार्थस्मारको वाक्यविशेष : २

अनुष्ठानकारणभूनद्रव्यदेवता प्रकाशकः ३वेदत्वे सति ब्राह्मणभि-

<bold>
मन्त्रभागः-</bold> मन्त्रविधानप्रतिपादको वेदभागः । [न्नत्वं

<bold>
मन्दप्रज्ञत्वम्-</bold> श्रुतार्थग्रहणधारणापटुत्वम् ॥ २२५६ ॥

<bold>
मन्दवैराग्यं -</bold> पुत्रदारादिविषयवियोगे धिक्संसार
मितिबुद्ध्या

विषयजिहासा
[ न्द्रियवियोगः

<bold>
मरणावस्था-</bold> चरमशरीरप्राणसंयोगध्वंस: १ पूर्वविद्यमानदेहे-

<bold>
मर्यादा-</bold> न्याय्यपथस्थितिः १ स्थित्यनतिक्रम इति ग्रं० ॥ २२६१ ॥

<bold>
मलमासः -</bold> रविसङ्क्रान्त्य भाव भावविशिष्ट चान्द्रमासः ॥ २२६२ ॥

<bold>
मलिनवासना-</bold> ज्ञानप्रतिबन्धकीभूता वासना ॥ २२६३ ॥

<bold>
महत्त्वम्-</bold> प्रमाणागम्यशरीरकत्वम् १ महतो भावः ॥ २२६५ ॥

<bold>
महात्मा-</bold> परोपकारव्यसनी १ अहेतुक हितकारको वा २ महा-

नात्मा स्वभावो यस्य ।
[श्वासौ पुरुषश्चेति
 
विषयजिहासा
 

<bold>
महापुरुषः-</bold> महान् कामादिभिरक्षुभितमानसः पुरुषः १ महां-

<bold>
महाप्रकरणं-</bold> फलभावनायाः प्रकरणम् १ मुख्य भावनासंबन्धित्वं

<bold>
महाप्रलयः-</bold> सर्वभावकार्यध्वंसः १जन्यभावानधिकरणकालः २

ब्रह्मणो नाशावस्थेति पौराणिका: ३'प्राकृतप्रलय'लक्षणमप्यत्र०

<bold>
महाभारतं-</bold> महान्तं भारं तनोतीति *१ महद्भारतम् २ महत्त्वे
 
-
 

 
K->