This page has not been fully proofread.

१०० [महा]
 
सवेलक्षणसङ्ग्रहः *
 
-
 
मनोहरः - मनसो हरः १ यस्मिन्सतं मनः पुंसां नान्येन
ह्रियते मनः, अन्येभ्यो यच्च हरति तन्मनोहरमुच्यते २२५०
मन्त्रः - गुप्तभाषणम् १ प्रयोगसमवेतार्थस्मारको वाक्यविशेष : २
अनुष्ठानकारणभूनद्रव्यदेवता प्रकाशकः ३वेदत्वे सति ब्राह्मणभि-
मन्त्रभागः- मन्त्रविधानप्रतिपादको वेदभागः । [नत्वं
मन्दप्रज्ञत्वम्-श्रुतार्थग्रहणधारणापटुत्वम् ॥ २२५६ ॥
मन्दवैराग्यं - पुत्रदारादिविषयवियोगे धिक्संसार
मितिबुद्ध्या
[ न्द्रियवियोगः
मरणावस्था चरमशरीरप्राणसंयोगध्वंस: १ पूर्वविद्यमानदेहे-
मर्यादा न्याय्यपथस्थितिः १ स्थित्यनतिक्रम इति ग्रं० ॥ २२६१ ॥
मलमासः - रविसङ्क्रान्त्य भाव विशिष्ट चान्द्रमासः ॥ २२६२ ॥
मलिनवासना- ज्ञानप्रतिबन्धकीभूता वासना ॥ २२६३ ॥
महत्त्वम्-प्रमाणागम्यशरीरकत्वम् १ महतो भावः ॥ २२६५ ॥
महात्मा-परोपकारव्यसनी १ अहेतुक हितकारको वा २ महा-
नात्मा स्वभावो यस्य ।
[श्वासौ पुरुषश्चेति
 
विषयजिहासा
 
महापुरुषः-महान् कामादिभिरक्षुभितमानसः पुरुषः १ महां-
महाप्रकरणं-फलभावनायाः प्रकरणम् १ मुख्य भावनासंबन्धित्वं
महाप्रलयः सर्वभावकार्यध्वंसः १जन्यभावानधिकरणकालः २
ब्रह्मणो नाशावस्थेति पौराणिका: ३'प्राकृतप्रलय'लक्षणमप्यत्र०
महाभारतं महान्तं भारं तनोतीति ६१ महद्भारतम् २ महत्त्वे
 
-
 

 
K->