This page has not been fully proofread.

● सर्वलक्षणसङ्ग्रहः *
 
१) हर्षबुद्धि: २ विद्या-
[लात्मा शब्द:
 
मत्सरः- आत्मधिकार विशेषः १परोत्कर्षासहनपूर्वकस्वोत्कर्ष-
वाञ्छा २स्वसमानसंपत्तिदर्शनासहनत्वं मत्सरत्वम् ॥२२२६॥
मदः - मत्सदृशः कोऽस्तीति (गर्वविशेषः
दिनिमित्तात्स्वस्मिन्नाधिक्यबुद्धिः ।
मध्यमावाणी-हृञ्चक्रस्थवाय्वभिव्यङ्ग्यः पश्यन्त्या अपि स्थू-
मध्यस्थः - विवदमानयोः (रुभयोरपि पक्षपाती हितैषी वा१ )सद-
सद्वाक्यविचारकः२स्वार्थरक्षापूर्व कपरार्थसाधकत्वं मध्यस्थत्वं
मनः- मननात् १ सर्वेन्द्रिय प्रवर्तकान्तरिन्द्रियम्* २ सङ्कल्पविकल्पा-
त्मकवृत्तिमदन्तःकरणम् ३सुखदुःखादिसाक्षात्कारकारणत्वे सती-
न्द्रियत्वं मनस्त्वम् । चक्षुरादिवारणाय सत्यन्तम्, आत्ममनःसं-
योगादिवारणायेन्द्रियमिति४स्पर्शरहितत्वे सति कियावत्वम्५
द्रव्यसमवायिकारणत्वर द्विताणुसमवेतद्रव्यत्वापरजातिमत्त्वम् ।
मननं-साधकबाधकप्रमाण (भ्यां श्रुतितात्पर्यनिर्णयः १) पन्या-
सरूपयुक्तिभिः श्रुतिवाक्यार्थसमर्थनम्*२ श्रुतार्थ (स्य युक्तायुक्त-
त्वपर्यालोचनम् ३)निश्चयानुकूलप्रमेय संदेह निवर्तकयुक्त यनुसंधानं
मनुष्यः -मनोरपत्यम् ।
[कारपरिणामः
 
मनोनाशः-मनसो नाशः १ वृत्तिरूपपरिणामत्यागेन निरोधा-
मनोमयः-
मनोऽतिरिक्तोपाधिशून्यः ॥ २२४६ ॥
मनोमयकोशः- ज्ञानेन्द्रियैः सहितं मनः ॥ २२४७ ॥
मनोव्यसनम्-चौर्यादीच्छाहेतुभूतं व्यसनम् ॥२२४८॥
 
>
 
[मनो] ९९