This page has been fully proofread once and needs a second look.

९८ [मत]
 
* सवलक्षणसङ्ग्रह *
 
प्ययं शूर' इति १ प्रमाणान्तर (परिप्राप्तार्थाभिधायित्वम् २) वि-

रोधतत्प्राप्तिरहितार्थबोधकोऽर्थवादः,
यथा इन्द्रो वृत्राय
वज्रमुदयच्छदित्यादिः ॥ २१९८ ॥
 
यथा इन्द्रो वृत्राय
 

<bold>
भूमिका-</bold> वेशान्तरपरिग्रहः *१ ग्रन्थाभासः २ प्रयोजनसंपादिका

युक्तिः*अन्य रूपेऽन्य प्रवेश इति नाटकज्ञाः ४ चित्तस्यावस्थावि-

शेष इति योगिनः५हर्म्या देरुत्तरोत्तरभूमिवज्ज्ञानस्यावस्थाविशेष:

<bold>
भेदः -</bold> विदारणम् १पृथक्करणमिति ग्रं० २अन्योन्याभावत्वं भेदत्वं

<bold>
भेदकः --</bold> मैत्रीनाशकः* १ विदारणानुकूलव्यापाराश्रयः <error>२२०७
</error><fix>॥२२०७॥</fix>
<bold>
भेदाभावः-</bold> मानाभावादयुक्तेश्च न भिदेश्वरजीवयोः, जीवा-

नामचितां चैव नात्मनो न परस्परमिति भेदधिक्कारे ।

<bold>
भोक्ता -</bold> सुखदुःखा कारवृत्त्युपहितं चैतन्यम् ॥ २२०८ ॥

<bold>
भोगः-</bold> विभवभेदः * १ सुखदुःखान्यतरसाक्षात्कारः ॥२२१०॥

<bold>
भोग्यं-</bold> सुखदुःखान्यतरसाक्षात्कारिज्ञान विषयः (= सुखादिः) ।

<bold>
भोजनम् -</bold> कठिनद्रव्यस्य गलबिलाघःधःसंयोजनम् ॥ २२१२ ॥

<bold>
भ्रमः-
</bold> विपरीतनिर्णयः * १ विसंवादिज्ञानम् २ अतस्मिंस्त-

(ग्न्द्रह: ३)द्बुद्धिरिति पंग्रं० ४निष्फलप्रवृत्तिजनको बोधः ॥ २२१७ ॥
 
G
 

 
<bold>
* X
 
*</bold>
 
<bold>
मङ्गलं-</bold> अभीष्टार्थसिद्धिः १ विघ्नविनाशनानुकूलव्यापार विशिष्टत्वं

ज्जङ्गलत्वम् २ समाप्तिप्रतिबन्ध की भूतदुरितविशेषविघातकत्वम्

<bold>
मतं-</bold> संमतम्अभिप्रेतज्ञानं वा २ निषेधवाचकशब्दः ॥२२२३॥