This page has not been fully proofread.


 
* सर्वलक्षणसङ्ग्रहः *
 
[भूता] ९७
 
भाष्यं -सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुसारिभिः, स्व-
पदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः । सागरा-
दिवर्णनस्य भाष्यत्वव्यावृत्तये सूत्रार्थेति, पदवृत्तिव्यावृत्तये
वाक्यैरिति, वार्तिकस्य तत्त्वनिरासाय सूत्रानुसारीति,
वृत्तेस्तत्त्वव्यावृत्त्यर्थं स्वपदानीति पाराशरपुराणे २१७७
भिक्षा-प्रासमात्रं ([न्नम् १ ) भवेद्भिक्षा पुष्कलन्तु चतुर्गुणम्, पुष्क-
लानि च चत्वारि हन्तकारी विधीयते २ अौ ग्रासा मुनेर्भक्ष्याः
षोडशारण्यवासिनाम्, द्वात्रिंशत्तु गृहस्थस्य यथेष्टं ब्रह्मचारिणां
भिक्षुः - भिक्ष (ते इति १) रोपजीवी २ भिक्ष (णशील: ३) कारको
वा ४ चतुर्थाश्रमी ५ यतिश्च ब्रह्मचारी च विद्यार्थी गुरुपो-
षकः, अध्वगः क्षीणवृत्तिश्च षडेते भिक्षवः स्मृताः ।
भिन्नत्वं प्रस्फुटितत्वम् * १ भेदा (धिकरणत्वम् २) नुयोगित्वम् ।
भूतत्वं-बहिरिन्द्रियप्रात्यविशेषगुणवत्त्वम् । आत्मन्यतिव्याप्ति-
वारणाय बहिःपदम्, कालादावतिव्याप्तिवारणाय विशेषेति,
द्रव्यत्ववारणाय गुणेति १ अन्यतत्त्वानुसन्धानकालत्वम् २१९१
भूतकालः- प्रारब्धपरिसमाप्तक्रियाश्रयः १ सूर्यपरिस्पन्दादि-
" कियाध्वंसावच्छिन्नः कालः २वर्तमानध्वंसप्रतियोगी ॥२१९४ ॥
भूत प्रतिबन्धः-
पूर्वानुभूतविषयस्यावशेन पुनः पुनः स्मरणम्
भृतार्थवादः - तत्काले तद्गुणज्ञापकः शब्दः, यथा 'जरायाम-
,