This page has been fully proofread once and needs a second look.

९६ [भाषा]
 
* सवलक्षणसङ्ग्रहः *
 
तत्त्वमसीत्यादिवाक्ये सर्वज्ञत्वाल्पज्ञत्वादिविरुद्धांशपरित्यागेन

चिन्मात्रयोरभेदः १ शक्यतावच्छेदकपरित्यागेन
 
व्यक्तिमा-

त्रबोधप्रयोजिका लक्षणा ॥ २१५४ ॥

<bold>
भारतं -</bold> भरतवंश्यानधिकृत्य कृतो लक्षश्लोकात्मको ग्रन्थः <error>२१५५
</error><fix>॥२१५५॥</fix>
<bold>
भारतवर्षम् -</bold> उत्तरेण समुद्रस्य हिमाद्रेश्चैव दक्षिणे, वर्
षं
तद्भारतं नाम भारती यत्र सन्ततिः ॥ २१५६ ॥

<bold>
भावः -</bold> अन्तर्निगूढेच्छा * १ क्रियानिर्वय योऽर्थः क्रियैव वा २

क्रियायाः फलम्, यथा ओदनं पर्चात देवदत्तः ३ अपरिस्पन्द -

नसाधनसाध्यो धात्वर्थ इति ग्रं० ४ प्रतियोगिनिरूपणानपेक्षनि-

रूपणकः ५ समवायैकार्थसमवायान्यतरसंबन्धेन सत्तावानिति

नै० ६ विधिमुखप्रतीतिविषय इति वे० ।
 
०४
 
[पारः
 

<bold>
भावना-</bold> फलानुकूलव्यापारः१ भवितुर्भवनानुकूलो भावरियितुर्व्या-

<bold>
भावनासंस्कारः-</bold> जन्यज्ञानजन्यसंस्कार इति नवीनाः १ पूर्वा-

नुभवजन्यः स्मृतिहेतु: संस्कारः । आत्मा दिवारणाय प्रथमद-

लम्, अनुभवध्वंसवारणाय द्वितीयदलम् ॥ २१७७ ॥

<bold>
भाविकालः-)</bold> सूर्यपरिस्पन्दादि क्रियाप्रागभावावच्छिन्नः का.

<bold>
भविष्यत्वं - )</bold> लः १ वर्तमानप्रागभावप्रतियोगित्वम् <error>२१७१
</error><fix>॥२१७१॥</fix>
<bold>
भाषणम्-</bold> यत्कि (ञ्चिज्) श्चञ्चाज्ञानानुकूलशब्दप्रयोगः ॥२१७२॥

<bold>
भाषा-</bold> प्रतिज्ञासूचिका १ तत्तद्देशस्थजनवर्तन निर्वाहकवाक्यमि-

ति ग्रं० २ मनोभावव्यञ्जकोवर्णात्मकः शब्दः ३ भाष्यतेऽनयेति
 
-