This page has been fully proofread once and needs a second look.

* सर्वखिलेति, असंभववारणाय जगदेति ४ 'ईश्वर' लक्षणसङ्ग्रहः *
 
[भाग]९५
 
खिलेति, असंभववारणाय जगदेति ४ 'ईश्वर' लक्षण
मप्यत्र प०

<bold>
ब्रह्मनिष्ठत्वम्-</bold> वेदान्तवेद्यब्रह्मात्मनावस्थितत्वम् ॥ २१३३ ॥

<bold>
ब्रह्मविद्यात्वं-</bold> जगन्मिथ्यात्वबोधत्वे सति स्वस्वरूपनिश्चायकत्वं

<bold>
ब्रह्मा-</bold> सत्त्वोसर्जनभूतरजोगुणावच्छिन्न चैतन्यम् ॥ २१३५ ॥

<bold>
ब्रह्माण्डं-ब्रह्मगो</bold> ब्रह्मणो जगत्स्त्रष्टुटुः (: कारणीभूतमं ) रण्डम् १ स्वावरण-

भूतलो कालोकपर्वततद्वाह्य पृथिवीतद्वाह्यसमुद्रैः सहितो देशः ।

<bold>
ब्रह्मानन्दः -</bold> द्वैतभानाभावविशिष्टनिद्राऽभावकालीनब्रह्माभिमु-

खवृत्त्यभिव्यङ्ग्य आनन्दः १ ब्रह्मग आनन्दः ॥ २१३९ ॥

<bold>
ब्राह्मणः -</bold> नैसर्गिक शमादिनव साधनसंपन्नः १ ब्राह्मणेतरावृत्तित्वे

सति सकलब्राह्मगव्यक्तिवृत्तित्वम् २ तपः श्रुतञ्च योनिश्च ह्येत.

द्ब्राह्मणकारणम्, तपःश्रुताभ्यां यो हीनो जातिब्राह्मण एव सः ।

<bold>
ब्राह्मणभागः-</bold> कर्मविधायकवाक्यम् १ मन्त्रतात्पर्यार्थ प्रकाश-

को वेदभाग इत्यृग्वेद भाष्ये २ वेदत्वे सति मन्त्रभिन्नत्वं ब्रा-

ह्मणभागत्वम् । कल्पसूत्रादिवारणाय सत्यन्तम् ॥ २१३४ ॥
 
-
 
-
 

<bold>*

 
*</bold>
<bold>
भक्तिः -</bold> आराध्य (त्वेन ज्ञानम् १ ) विष (यिकासक्ति: २) यकराग-

<bold>
भक्षणं-</bold> गलबिलास्संयोगानुकूलो व्यापारः ।
 
[विशेष:
 

<bold>
भयं-</bold> परतोनिष्टसंभावमा१
 
आगामिदुःखानुसंधानजन्यमानसोद्वेग

इति ग्रं० २ विषयविशेष दर्शनश्रवणनिबन्धनञ्चेतसोऽनवस्थानं

<bold>
भागत्यागलक्षणा-</bold> शक्यैकदेशपरित्यागेनैकदेशे वृत्तिः, यथा