This page has been fully proofread once and needs a second look.

* सर्वलक्षणसङ्ग्रह: *
 
[प्रौढि] ९१
 
<bold>प्रातिभासिकः-</bold> प्रतिभासकाले भवः १ ब्रह्मज्ञानं विना बाध्यमान

इति मंग्रं० २ अध्यासकाले भासमानत्वे सत्यध्यासभिन्नकालेऽभा-

समानः ३ आगन्तुकदोषसहकृताविद्याकार्यत्वम् ॥ २०४८ ॥

<bold>
प्रादुर्भावः-</bold> प्रथमप्रकाशः १ पूर्वरूपरसादिनाशपूर्वकं रूपरसा-

द्यन्यतमोत्पत्तिः ॥ २०५१ ॥
 

<bold>
प्रामाण्यं-</bold> तद्वति तत्प्रकारकत्वम् १ अबाधिताज्ञातार्थज्ञापकत्वम्

<bold>
प्रायश्चित्तं-</bold> पापक्षयमात्रसाधनं कर्म, यथा कृच्छ्रचान्द्रायणादि ।

मात्रशब्दात्तुलापुरुषाश्वमेघादिव्यावृत्तिः १ प्रायो नाम तपः

प्रोक्तं चित्तं निश्चय उच्यते, तपो निश्चयसंयुक्तं प्रायश्चित्तं तदुच्य
ते
<bold>
प्रारब्धकर्म-</bold> वर्तमानशरीरारम्भकं कर्म १ प्रारब्धकार्य सुख-

दुःखादिरूपं युगकल्पादिपर्यन्तमनुभोक्तव्यं येन तत् <error>२०५७
</error><fix>॥२०७५॥</fix>
<bold>
प्रार्थना-</bold> नम्रताज (सूच) नकवाक्यम् १ उत्कर्षप्रतिपादनेच्छा ।

<bold>
प्रीतिः -</bold> इष्टे वस्तुनि मनसोभिनिवेशः १ दयारसार्द्रान्तःकरणवृत्तिः

<bold>
प्रेयः-</bold> अतिशयप्रियम् * १ देवगुरुमित्रादिविषयः प्रीतिप्रकर्षः ।

<bold>
प्रेरकः -</bold> तदनुकूलप्रयत्नाधारः १ प्रवृत्त्यनुकूलव्यापाराश्रयो वा ।

<bold>
प्रेरणं-</bold> प्रयोजकव्यापारः १ स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृ-

ष्
टप्रयोज्यस्योपायविषयक प्रवृत्त्यनुकूलो व्यापार इति सारदर्पणे

<bold>
प्रैषः -</bold> प्रमाणान्तरप्रमितेऽर्थे पुरुषनिष्टाठा पुरुषप्रवर्तना ॥ २०६७ ॥

<bold>
प्रौढिवादः-</bold> स्वबुद्ध्युत्कर्ष प्रदर्शनार्थमनभिमतार्थकथनम् १ उत्क-

र्षस्याहतावु-त्कर्षहेतुत्वकल्पनमिति पंग्रं० ॥ २०६८ ॥
 
C