This page has not been fully proofread.

* सर्वलक्षणसङ्ग्रह: *
 
[प्रौढि] ९१
 
प्रातिभासिकः प्रतिभासकाले भवः १ ब्रह्मज्ञानं विना बाध्यमान
इति मं० २ अध्यासकाले भासमानत्वे सत्यध्यासभिन्नकालेऽभा-
समानः ३ आगन्तुकदोषसहकृताविद्याकार्यत्वम् ॥ २०४८ ॥
प्रादुर्भावः- प्रथमप्रकाशः १ पूर्वरूपरसादिनाशपूर्वकं रूपरसा-
द्यन्यतमोत्पत्तिः ॥ २०५१ ॥
 
प्रामाण्यं तद्वति तत्प्रकारकत्वम् १ अबाधिताज्ञातार्थज्ञापकत्वम्
प्रायश्चित्तं पापक्षयमात्रसाधनं कर्म, यथा कृच्छ्रचान्द्रायणादि ।
मात्रशब्दात्तुलापुरुषाश्वमेघादिव्यावृत्तिः १ प्रायो नाम तपः
प्रोक्तं चित्तं निश्चय उच्यते, तपो निश्चयसंयुक्तं प्रायश्चित्तं तदुच्यत
प्रारब्धकर्म-वर्तमानशरीरारम्भकं कर्म १ प्रारब्धकार्य सुख-
दुःखादिरूपं युगकल्पादिपर्यन्तमनुभोक्तव्यं येन तत् २०५७
प्रार्थना नम्रताज (सूच) नकवाक्यम् १ उत्कर्षप्रतिपादनेच्छा ।
प्रीतिः - इष्टे वस्तुनि मनसोभिनिवेशः १ दयारसार्द्रान्तःकरणवृत्तिः
प्रेयः- अतिशयप्रियम् * १ देवगुरुमित्रादिविषयः प्रीतिप्रकर्षः ।
प्रेरकः - तदनुकूलप्रयत्नाधारः १ प्रवृत्त्यनुकूलव्यापाराश्रयो वा ।
प्रेरणं प्रयोजकव्यापारः १ स्वाभिलषितोपायाज्ञानादप्रवृत्तापकृ-
टप्रयोज्यस्योपायविषयक प्रवृत्त्यनुकूलो व्यापार इति सारदर्पणे
प्रैषः -प्रमाणान्तरप्रमितेऽर्थे पुरुषनिष्टा पुरुषप्रवर्तना ॥ २०६७ ॥
प्रौढिवादः स्वबुद्ध्युत्कर्ष प्रदर्शनार्थमनभिमतार्थकथनम् १ उत्क-
र्षस्याहतावु-कर्षहेतुत्वकल्पनमिति पं० ॥ २०६८ ॥
 
C