2023-11-25 07:38:52 by BigBrainMan

This page has been fully proofread once and needs a second look.

काव्यमाला. ३३.
 
वेङ्कटेशकविविरचिता
 
श्रीनिवासविलासचम्पूः ।
 
धरणीधरकृतया टीकया समेता
 
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय
पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह्व-
पाण्डुरङ्गात्मजकाशीनाथशर्मणा च
संशोधिता ।
 
तृतीयावृत्तिः ।
 
सा च
 
मुम्बय्यां
 
पाण्डुरङ्ग जावजी
 
इत्येतैः स्त्रीये निर्णयसागराख्ययन्त्रालये मुद्रयित्वा प्राकाश्यं नीता ।
 
शाक: १८५५, सन १९३३.
 
मूल्यं