2023-08-31 06:45:57 by jayusudindra

This page has been fully proofread once and needs a second look.

नुभवति जनः प्राप्नोति च संतानसुखम् महाकल्पलताङ्गीकरणबद्धस्पृहश्च ।
लसद्विपारिजातं हरिचन्दनं च पश्य । किं च, सदाखण्डलसद्विचारश्च
लसति । सदामरालीसंचारश्च राजते । ललिताप्सरसां गणश्च शोभते ।
अपि चायं क्वचिद्धातुरागरञ्जिताम्बरो मस्करी दर्भासनभूषितः परि
गतमुनिगणो निकटशोभमानकरीरो निरुद्धाशावकाशोऽनुकरोति संन्या-
सिनः । क्वचित्सनारदः पर्वतत्वं सफलयति । क्वचित्कौशिकमदनार्कसो-
मशिखिवरुणावासतया वर्ग इवोपलक्ष्यते ।
(किंचिद्विहस्य ।) देव, इतः पश्य । अत्र हरिपतिर्गजं विदार-
 
स इति च्छेदः । स प्रसिद्धो जनः । मन्दारानन्दम् । एवमग्रेऽपि । संतानं
संततिः । पक्षे वृक्षभेदः । महानाकल्पो वेषो यस्याः सा महाकल्पा । तादृशी
च सा लताङ्गी वनिता चेति कर्मधारयः । तस्याः करणानि नागादिबन्धास्तेषु बद्ध-
स्पृह इति जनस्य विशेषणम् । पक्षे महती या कल्पलता तस्या अङ्गीकरणम् ।
लसञ्च त<flag></flag>पारिजातं सिंहवृन्दम् । पक्षे-लसन् विः पक्षी यस्य स लसद्बिः तादृशो
यः पारिजातः । हरिचन्दनं गोशीर्षं तरुभेदः । 'पञ्चैते देवतरवो मन्दारः पारि-
जातकः' इत्यमरः । किं चेति । आखण्डलसत्पक्षिसंचारः पक्षे आखण्डल
इन्द्रः । समीचीनविचारा मराली हंसी । पक्षे अमराणामालिः । ललिताप्सरसां
मनोज्ञजलजलाशयानाम् । पक्षे सुरवनितानाम् । अपि चायमिति । 'अम्बरं
व्योम्नि वाससि' इत्यमरः । मस्करी वेणुयुक्तः । दर्भस्तृणभेदः । असनः करी-
रश्च। पक्षे—करीरः कलशः । 'मुनिर्यतीङ्गुदीचूतप्रियालागस्त्यकिंशुके' इति विश्वः ।
'आशा दिगभिलाषयोः' इति च । 'अनुकरोति भगवतो नारायणस्य' इति काद-
म्बरी । नारदो मेघ इति तत्त्वार्थः । द्वावपि ऋषिमेदाविति चमत्कारः। 'महे
न्द्रगुग्गुलूलूकव्यालप्राहिषु कौशिकः' इत्यमरः । 'मदनः स्मरवृक्षयोः' । 'वरुण-
स्तरुभेदे स्यात्प्रतीचीपतिसूर्ययोः' इति विश्वः । 'शिखिनौ वह्निबर्हिणौ''
इत्यमरः ।
'सोमो मनोहरे चन्द्रे' इत्युत्तरतन्त्रम् । किंचिद्विहस्येति । ऋक्षो जाम्बवान् ।
रामो लक्ष्मणश्च प्रसिद्धः । अन्ये हरिपत्यादयो नव सुग्रीवादिकपिभेदाः । इति