2023-09-09 05:43:05 by jayusudindra

This page has been fully proofread once and needs a second look.

श्रीनिवासः - अहो महत्त्वारोपप्रकारः । भवतु । भगवतः शतान-
न्दस्य सभायां कीदृशी प्रवृत्तिः ।
नारद:-
प्रणमत्ययं सभार्यः सनकः पुरतः सनन्दनश्चेति ।
कथयति वेत्रकरौघे सामि स्मितमातनोति परमेष्ठी ॥ ३ ॥
किंच ।
इयं नवरसोल्लासवाणी चित्तं धिनोति नः ।
इति काव्यस्तवव्याजाद्भार्यां स्तौति चतुर्मुखः ॥ ४ ॥
 
श्रीनिवास : – महर्षे, सर्वतः श्लाघ्या ते भारती । अपि नाम कथय
वियन्नृपालराजधानीवृत्तान्तं किमप्यभिनवम् ।
नारदः—
देवलोकं गतवत्याकाशभूपाले तदवरजस्तोण्डिमानस्तत्पुत्रः
कुमारश्च राज्यार्थं योद्धुमिच्छतः । तस्मादहमेतेन वृत्तान्तेन देवं यो-
जयित्वा युद्धदर्शनार्थं सत्वरं गमिष्यामीत्यागतवान् ।
श्रीनिवासोऽनतिहर्षं देवर्षिमनुज्ञाप्य यावन्नारायणपुरं गन्तुमिच्छति
तावदेव युगपत्तोण्डिमाननृपालः कुमारश्चागत्य यथाविधि पूजितौ श्री-
निवासमूचतुः– 'कृतसाहाय्येन देवेन भवितव्यम्' इति ।
 
॥ २ ॥ प्रणमतीति । सनको ब्रह्मपुत्रः । तस्य योगिनः भार्यापुत्रसहितत्वं
स्मितहेतुः । सामीत्यर्धे । इति चमत्कारः । तथा— सभायामार्यः । सनन्दन
इति सनकभ्रातेति ॥ ३ ॥ इयमिति । नवरसाः शृङ्गारादयः । वाणी वाक् ।
<flag></flag>नोति तोषयति इति काव्यस्तवप्रकारः । पक्षे-नवरसः अभिनवप्रेम । वाग्दे-