This page has not been fully proofread.

श्रीविष्णुसहस्त्रनामस्तोत्रम्
 
पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ (सशङ्खचक्रं
सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ॥ सहारवक्षःस्थलशोभि
कौस्तुभं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ छायायां पारिजातस्य हेम-
सिंहासनोपरि । आसीनमम्बुदश्याममायताक्षमलंकृतम् ॥ चन्द्राननं
चतुर्बाहु श्रीवत्साङ्कितवक्षसम् रुक्मिणीसत्यभामाभ्यां सहितं
कृष्णमाश्रये ॥)
 
ओं
 
विश्वं विष्णुर्वषटारो भूतभव्यभवत्प्रभुः ।
भूतकृद्भुतभृद्भावो भूतात्मा भूतभावनः ॥ १ ॥
श्रीविष्णुसह नामनिरुक्तिः
 
(1) विश्वम् - विश्व सर्वत्र पूर्णत्वात् स्वरूपगुणवैभवैः । (2) विष्णुः -
चराचरेषु भूतेषु वेशनात् विष्णुरुच्यते ॥ (3) वषटकार:- स्वेच्छया यो
वशे सर्वे वषट्कारः करोति सः । (4) भूतभव्यभवत्प्रभुः - त्रिकाल वर्तिनां
शेषी भूतभव्यभवत्प्रभुः ॥ (5) भूतकुत्- भूतानि योऽसौ सृजति
स भूतकृत् । (6) भूतभृत् - भूतभृत् भूतभरणात्
 
स्वातन्त्रयेण
 
-
 
( 7 ) भावः - लिष्टत्वात् भाव ईरितः ॥ (8) भूतत्मा - शरीरभूतभूतानां
भूतात्माऽऽत्मतया स्मितः । (9) भूतभावनः- धारकादिप्रदानेन यश्च
वर्धयति स्वयम् ॥ भूतानि नित्यं झटिति सतु स्यात् भूतभावनः ।
 
-
 
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुषस्साक्षी क्षेत्रशोऽक्षर एव च ॥ २ ॥
 
( 10 ) पूतात्मा - शरीरत्वाच्च जगतः तद्दोषैर्न कदाचन ॥ लिप्यते यः
सपूतात्मा न भुंक्ते च फलानि यः । (11) परमात्मा - येन मूतान्यात्म-
वन्ति नायमन्येन चात्मवान् ॥ अतो ह्यात्मेश्वरत्वाञ्च परमात्मा प्रकीर्तितः ।
(12) मुक्तानांपरमागतिः - ब्रह्मसाधर्म्यमापन्ना मुक्तास्तेषां परा गतिः ॥
 
-