This page has been fully proofread once and needs a second look.

५८
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।

वैश्यो धनसमृद्धः स्याच्छ्रछूद्रः सुखमवाप्नुयात् ॥ १११ ॥

धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।

कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ॥ ११२ ॥

भक्तिमान् यः सदोत्थाय शुचिस्तद्द्वतमानसः ।

सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ ११३ ॥

यशः प्राप्नोति विपुलं झा (या) तिप्राधान्यमेव च ।

अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ११४ ॥

न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति ।

भवत्यरोगो बुद्युतिमान् बलरूपगुणान्वितः ॥ ११५ ॥
 

रोगालोंर्तो मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ।

भयान्मुच्येत भीतस्तु मुच्येतापल्लन्न आपदः ॥ ११६ ॥
 

 

दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् ।

स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ११७ ॥
 

वासुदेवाश्रयो मर्त्यो वासुदेवपारायणः ।

सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ ११८ ॥

न वासुदेवभक्तानामशुभं विद्यते क्वचितः ।
त् ।
जन्ममृत्युजराव्याधिभयं नाप्युपजायते ॥ ११९ ॥
 

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।

युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२० ॥
 

नक्रोधो न च मात्सर्य नलोभो नाशुभा मतिः ।

भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १२१ ॥
 

धौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः ।

वासुदेवस्य वीर्येण विघृतानि महात्मनः ॥ १२२ ॥

ससुरासुरगन्धर्वे सयक्षोरगराक्षसम् ।

जगद्वशेवर्ततेदं कृष्णस्य सचराचरम् ॥ १२३ ॥