This page has not been fully proofread.

५८
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्छ्रद्रः सुखमवाप्नुयात् ॥ १११ ॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात् ।
कामानवाप्नुयात्कामी प्रजार्थी चाप्नुयात्प्रजाः ॥ ११२ ॥
भक्तिमान् यः सदोत्थाय शुचिस्तद्द्वतमानसः ।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ ११३ ॥
यशः प्राप्नोति विपुलं झा (या) तिप्राधान्यमेव च ।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ ११४ ॥
न भयं क्वचिदानोति वीर्य तेजश्च विन्दति ।
भवत्यरोगो बुतिमान् बलरूपगुणान्वितः ॥ ११५ ॥
 
रोगालों मुच्यते रोगात् बद्धो मुच्येत बन्धनात् ।
भयान्मुच्येत भीतस्तु मुच्येतापल्ल आपदः ॥ ११६ ॥
 

 
दुर्गाण्यतितरत्याशु पुरुष: पुरुषोत्तमम् ।
स्तुवन्नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ ११७ ॥
 
वासुदेवाश्रयो मर्त्यो वासुदेवपारायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ ११८ ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचितः ।
जन्ममृत्युजराव्याधिभयं नाप्युपजायते ॥ ११९ ॥
 
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १२० ॥
 
नक्रोधो न च मात्सर्य नलोभो नाशुभा मतिः ।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १२१ ॥
 
धौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः ।
वासुदेवस्य वीर्येण विघृतानि महात्मनः ॥ १२२ ॥
ससुरासुरगन्धर्वे सयक्षोरगयक्षसम् ।
जगद्वशेवर्ततेदं कृष्णस्य सचराचरम् ॥ १२३ ॥