This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
-
 
यज्ञ इत्युच्यते बुधैः ॥ (972) यज्ञतिः - यज्ञस्य फलदो यस्मात्

तस्मात् यज्ञपतिः स्मृतः ॥ (973) यज्वा - शक्तविषये यष्टा स्वयं यज्त्रेति
 
4
 
वेति
कथ्यते ॥ (974) यज्ञाङ्गः - शेषः शक्तकृतो यज्ञोऽस्येति यज्ञाङ्ग उच्यते ॥

(975) यज्ञ वाहन: - तेषां श्रद्धाधिकारादिदानात् स्यात् यज्ञवाहनः ॥
 
-
 

 
यज्ञभृत् यज्ञकृत् यक्षी यज्ञभुक् यज्ञसाधनः ।
 

यज्ञान्तकृत् यज्ञगुह्यमन्त्रमन्नाद एव च ॥ १०५ ॥
 

 
-
 
-
 

 
(976) यज्ञभृत् - पूर्णाहुतिस्वस्मृतिभ्यां विफलं यज्ञमध्प्युत

पुष्णाति यज्ञभृत् स स्यात् सप्तार्णो मनुरुत्तमः ॥ (977) यज्ञकृत्-

जगद्धिताय कृतवान् यज्ञमादौ स यज्ञकृत् ॥ (978) यज्ञी - यस्सर्वेषां

तु यज्ञानां शेषी यज्ञीति कथ्यते ॥ (979) यज्ञभुक् – भुङ्क्ते तान् स

भुनक्त्येवं यज्ञभुक् स निगद्यते ॥ (930) यज्ञसाधनः - ज्ञानद्वारा

यस्य यज्ञः साधनं यज्ञसाधनः ॥ (981) यशाज्ञान्तकृत्- - अन्तं पर्यवसानं

यो यज्ञानां कुरुते स्वर्गम् । स्वतत्वज्ञानरूपं तु स यज्ञान्त-

कृदुच्यते ॥ (982 ) यज्ञगुह्यम् - यस्तर्पयति यज्ञेषु नित्यतृतोऽप्यतृप्तवत् ।

पुरोडाशादिकं भुक्ताल्वा तृप्यन्नन्यान् विशेषतः । तं यज्ञविधिगत्यादिविद

एत्र विदन्ति हि । न स्थूलस्तात् यज्ञनिबुद्वयस्तस्मात् यज्ञगुह्यमिति स्मृतः ॥ ( 983)

न्नम् - एवं निष्पादित नन्तभक्त तानन्तभोक्तृशक्तिसमन्वितैः । भुज्यते यः सदा

सोऽयमन्नमित्युच्यते बुधैः ॥ (984 ) अन्नदः - अतृत्वतृंस्तांश्च तथा भु

स्वयं सोऽन्नाद ईरितः ॥
 
-
 
-
 

 
आत्मयोनिः स्त्रयञ्जातो वैखानः सामगायनः ।

देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥
 
(93

 
(98
5) आत्मयोनिः - भोक्तारमात्मना नित्यं यो योजयति सर्वदा ।

त्मयोतिःनिः स कथितो वस्वर्गस्सुभोगदः । (986) स्वरंयंजात:-
-
स्वयंजातो यतो जातः प्रार्थनाद्यनपेक्षा ॥ (987) वैवाखान: - जनित्वा

भवदुःखं यो विविधं नति स्वतः । वैस्वाखानः स च निर्दिष्टः सप्ता-
र्णोऽ-
खिलदुःखहा ॥ (9388) सागायतः - नातितनः - …… निरताः साम-

गीतिषु । नित्यमुकाःक्ताः सन्ति यस्य स उतः सामगायनः ॥ (939 )
89 )
देवकीनन्दनः - देवक्यास्तनयत्वेन परावस्थः स जज्ञिवान् । वात्सल्य
 
चु