This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
-
 
यज्ञ इत्युच्यते बुधैः ॥ (972) यज्ञरतिः - यज्ञस्य फलदो यस्मात्
तस्मात् यज्ञपतिः स्मृतः ॥ (973) यज्वा - शक्तविषये यष्टा स्वयं यज्त्रेति
 
4
 
कथ्यते ॥ (974) यज्ञाङ्गः - शेषः शक्तकृतो यज्ञोऽस्येति यज्ञाङ्ग उच्यते ॥
(975) यज्ञ वाहन: - तेषां श्रद्धाधिकारादिदानात् स्यात् यज्ञवाहनः ॥
 
-
 
यज्ञभृत् यज्ञकृत् यक्षी यज्ञभुक् यज्ञसाधनः ।
 
यज्ञान्तकृत् यज्ञगुह्यमन्त्रमन्नाद एव च ॥ १०५ ॥
 

 
-
 
-
 
(976) यज्ञभृत् - पूर्णाहुतिस्वस्मृतिभ्यां विफलं यज्ञमध्युत
पुष्णाति यज्ञभृत् स स्यात् सप्ताण मनुरुत्तमः ॥ (977) यशकृत्-
जगद्धिताय कृतवान् यज्ञमादौ स यज्ञकृत् ॥ (978) यज्ञी - यस्सर्वेषां
तु यज्ञानां शेषी यज्ञीति कथ्यते ॥ (979) यशभुक् – भुङ्क्ते तान् स
भुनक्त्येवं यज्ञभुक् स निगद्यते ॥ (930) यशसाधनः - ज्ञानद्वारा
यस्य यज्ञः साधनं यज्ञसाधनः ॥ (981) यशान्तकृत्-अन्तं पर्यवसानं
यो यज्ञानां कुरुते स्वर्गम् । स्वतत्वज्ञानरूपं तु स यज्ञान्त-
कृदुच्यते ॥ (982 ) यज्ञगुह्यम् - यस्तयति यज्ञेषु नित्यतृतोऽप्यतृतवत् ।
पुरोडाशादिकं भुक्ता तृप्यन्नन्यान् विशेषतः । तं यज्ञविधिगत्यादिविद
एत्र विदन्ति हि । न स्थूलस्तात् यज्ञनिति स्मृतः ॥ ( 983)
अनम् - एवं निपादित नन्तभक्त शक्तिसमन्वितैः । भुज्यते यः सदा
सोऽयमन्नमित्युच्यते बुधैः ॥ (984 ) अनदः - अतृत्व तथा भु
स्वयं सोऽन्नाद ईरितः ॥
 
-
 
-
 
आत्मयोनिः स्त्रयञ्जातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६ ॥
 
(935) आत्मयोनिः - भोक्तारमात्मना नित्यं यो योजयति सर्वदा ।
अत्मयोतिः स कथितो वस्वर्गस्सु वभोग । (986) स्वरंजात:-
स्वयंजातो यतो जातः प्रार्थनाद्यनपेक्षा ॥ (987) वैवान: - जनित्वा
भवदुःखं यो विविधं वनति स्वतः । वैस्वानः स च निर्दिष्टः सप्ता-
खिलदुःखहा ॥ (938) सालगायतः - नातित निरताः साम-
गीतिषु । नित्यमुकाः सन्ति यस्य स उतः सामगायनः ॥ (939 )
देवकीनन्दनः - देवक्यास्तनयत्वेन परावस्थः स जज्ञिवान् । वात्सल्य
 
चु