This page has been fully proofread once and needs a second look.

श्री विष्णुसहस्रनामस्तोत्रम्
 
भवशक्तीनां सायंपुष्पवदस्य वै । हासोऽस्ति भोग्यतोल्लासः पुष्पहास

इति स्मृतः ॥ (953) प्रजागर:- रात्रंदिवं प्रजागर्ति सस्येष्विव कृषी-

वलः । भक्केतेषु नितरां योऽसौ प्रजागर इहोच्यते ॥ (954) ऊर्ध्वग:-

योऽसौ स्वभावतस्तुङ्गः ऊर्ध्वगः परिकीर्तितः ॥ (955) सत्यथावार : -
सत्
पथाचार : -
सत्पथाचार
इत्युक्तः सन्मार्गे तत्प्रवर्तनात् ॥ (956) प्राणदः – कान्तादि-

विषयासक्त्या नष्टात्मभ्यः कृपावशात् । सदात्मोज्जीवनं योऽसौ

ददाति प्राणदस्त्वयम् ॥ (957) प्रणवः – आत्मोजीवनसंबन्धमुढोद्दोध्य

प्रणवेन वै पादारविन्दयोस्तान् यः प्रणामयति नित्यशः । प्रणवः स

समाख्यातः सप्तार्णो मोक्षदो मनुः ॥ (958) पण:- स्वाभ्म्यदास्यव्यतीहार-

व्यवहारात् पणः स्मृतः ॥
 
-
 

 
प्रमाण प्राणनिलयः प्राणभृत् प्राणजीवनः ।

तत्त्वं तत्तृत्वविदेकात्मा जन्ममृत्युजर।रातिगः ॥ १०३ ॥
 
-
 
-
 

 
(959) प्रमाणम् - परमार्थ त्रयीसारप्रत्यायकतया स्वयम् । प्रमाण-

मिति विण्ख्यातः सप्तार्णो मनुरुत्तनःमः ॥ (960) प्राणनिलयः - यस्मिन्

नित्यं प्रलीयन्ते प्राणा जीवाः सदाऽग्रजे । शकुन्ता इव नीडे स्व स
वे स
प्राणनिलयः स्मृतः ॥ (961) प्राणभृत् - तान् मातृवद्वारयति प्राणवृत्
भृत्
स स्मृतो बुधैः ॥ (962) प्राणजीवतःनः - जीवयत्यन्नवज्जीवान् स उक्तः

प्राणजीवनः ॥ (963) तत्त्म् - सारांशभूतो जगतो योऽसौ तत्त्वमिति

स्मृतः ॥ (964) तत्त्वचिवित् - वेत्ति यः स्वःत्मतवात्मनस्तत्वं तत्त्ववित् स च

कथ्यते ॥ (965) एकात्मा - शेषी भोक्ताऽभिमानी चाप्येक शिवचितोस्तु

यः । एकात्मेति स सप्तार्णः सर्वत्राणप्राणपदो मनुः ॥ (966) जन्ममृत्युज-

रातिगः - विचिद्धर्महीनो यो जन्ममृत्युजरातिगः ॥
 
-
 

 
भूर्भुवस्स्वस्तरुस्तारः सविता प्रपितामहः ।
 

यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥
 

 
(967) भूर्भुवः स्वस्तहस्वस्तरु: – भूरादिमिभिर्लक्षितानां जीवानां यः समा
-
श्रयः । भूर्भुवस्वस्तहःरुः स स्यात् दशार्णः सर्वदो मनुः ॥ (968) तारः -

संसारतारणात् तेषां तारः स्यात् प्राणितांनां सदा ॥ (969) सविता - साक्षा-

जनयिता योऽसौ सर्वस्य सविता स्मृतः ॥ (970) प्रपितामहः - पिता-
मद्द

मह
स्य जनकः प्रपितामह उच्यते ॥ (971) यज्ञः - रिक्तानां स स्वयं यत्रो
 
--
 
ज्ञो