This page has not been fully proofread.

श्री विष्णुसहस्रनामस्तोत्रम्
 
भवशक्तीनां सायंपुष्पवदस्य वै । हासोऽस्ति भोग्यतोल्लासः पुष्पहास
इति स्मृतः ॥ (953) प्रजागर:- रात्रंदिव प्रजागर्ति सस्येष्विव कृषी-
वलः । भक्केषु नितरां योऽसौ प्रजागर इहोच्यते ॥ (954) ऊर्बग:-
योऽसौ स्वभावतस्तुङ्गः ऊर्ध्वगः परिकीर्तितः ॥ (955) सत्यथावार : -
सत्पथाचार इत्युक्तः सन्मार्गे तत्प्रवर्तनात् ॥ (956) प्राण – कान्तादि-
विषयासक्त्या नष्टात्मभ्यः कृपावशात् । सदात्मोज्जीवनं योऽसौ
ददाति प्राणदस्त्वयम् ॥ (957) प्रणवः – आत्मोजीवनसंबन्धमुढोध्य
प्रणवेन वै पादारविन्दयोस्तान् यः प्रणामयति नित्यशः । प्रणवः स
समाख्यातः सप्तार्णो मोक्षदो मनुः ॥ (958) पण:- स्वाभ्यदास्यव्यतीहार-
व्यवहारात पणः स्मृतः ॥
 
-
 
प्रमाण प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्तृविदेकात्मा जन्ममृत्युजर।तिगः ॥ १०३ ॥
 
-
 
-
 
(959) प्रमाणम् - परमार्थ त्रयीसारप्रत्यायकतया स्वयम् । प्रमाण-
मिति विण्यातः सप्तार्णो मनुरुत्तनः ॥ (960) प्राणनिलयः - यस्मिन्
नियं प्रलीयन्ते प्राणा जीवाः सदाऽग्रजे । शकुन्ता इव नीडे स्व स
प्राणनिलयः स्मृतः ॥ (961) प्राण - तान् मातृवद्वारयति प्राणवृत्
स स्मृतो बुधैः ॥ (962) प्राणजीवतः - जीवयत्यन्नवज्जीवान् स उक्तः
प्राणजीवनः ॥ (963) तत्त्रम् - सारांशभूतो जगतो योऽसौ तत्त्वमिति
स्मृतः ॥ (964) तत्त्वचित् - वेत्ति यः स्वःत्मतस्तत्वं तत्त्ववित् स च
कथ्यते ॥ (965) एकात्मा - शेषी भोक्ताऽभिमानी चाप्येक शिवचितोस्तु
यः । एकात्मेति स सप्तार्णः सर्वत्राणदो मनुः ॥ (966) जन्ममृत्युज-
रातिगः - विइचिद्धर्महीनो यो जन्ममृत्युजरातिगः ॥
 
-
 
भूर्भुवस्स्वस्तहस्तारः सविता प्रपितामहः ।
 
यज्ञो यज्ञपतियज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४ ॥
 
(967) भूर्भुवः स्वस्तह: – भूरादिमिर्लक्षितानां जीवानां यः समा
श्रयः । भूर्भुवस्वस्तहः स स्यात् दशार्णः सर्वदो मनुः ॥ (968) तारः -
संसारतारणात् तेषां तारः स्यात् प्राणितां सदा ॥ (969) सविता - साक्षा-
जनयिता योऽसौ सर्वस्य सविता स्मृतः ॥ (970) प्रपितामहः - पिता-
मद्दस्य जनकः प्रपितामह उच्यते ॥ (971) यज्ञः - रिक्तानां स स्वयं यत्रो
 
--