This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
प्रपत्रेन्नेभ्यो यस्य सन्ति 'सोऽनन्तश्रीरिति स्मृतः ॥ (934) जितमन्यु:
-
गजेन्द्रद्वेषिणे कोधो जलकीटाय यः स्थितः । त मन्युं जितवान् योऽसौ

जितमन्युः प्रकथ्यते ॥ (935) भयापहः - अनाथत्वभयं हन्ति वात्सल्ये-

नैव मादृशाम् । भयापहः समाख्यातो वस्वर्णो मनुरुत्तमः ॥ (936)

चतुरश्रः - युक्तकारी सर्वसमः चतुरश्रः स कीर्तितः ॥ (937 )

गभीरात्मा - धात्रादीनामप्रधृष्यं गाम्भीर्यं यस्य विद्यते । गभीरात्मा स

विज्ञेयो वस्वर्णो मनुरुत्तमः ॥ (938) विदिशः - विनयाद्गद्गदस्तोत्र -
 
-
 

 

गिरामपि दिवौकसाम् । दूरेऽस्य विविधा देशा विदिशः स तु कीर्तितः ॥

(939) व्यादिश: - ब्रह्माद्यभिमतस्थान/नातिसृच्ष्ट्या व्यादिशश्व सः ॥

(940) दिश: - धात्रादीन् सर्वकृत्येषु ह्याज्ञापयति यः सदा । दिशः

स तु समाख्यातः षडणीर्णो मनुरुत्तमः ॥
 

 
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।
 

जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१ ॥
 
-
 
--
 

 
(941) अनादि: – देवतान्तरभक्तैर्यः देवताभिश् सर्वदा । नादी-

यते स्वामितयेत्यनादिः परिकीर्तितः ॥ (942) भूर्भुव:- तथ्यस्वदास्य-

ज्ञानेन ह्यात्मलाभवतः पदम् । भवति स्वयमेवेति भूर्भुवः स च कथ्यते ॥

(943) लक्ष्मी: - आत्मलाभवतां सर्वसंपत् लक्ष्मीः स यत् स्मृतः ॥

(944) सुवीरः - तेषां यो विनिपातस्य प्रतीकारं करोति सः । सुवीर

इति विख्यातः सप्तार्णो मनुरुत्तमः ॥ (945) रुचिराङ्गद: – प्रपन्नेभ्यः

स्वानुभवयोग्यमङ्गं मनोहरम् । अप्राकृतं सदा दत्ते योऽसौ स्या
त्
रुचिराङ्गदः ॥ (946), (947 ) जननः – अथोच्यतेऽत्र भगवढ्द्व्यापाराणां

प्रयोजनम् । जननः स्वानुभूत्यर्हकरणोपेत सर्जनात् । जनजन्मादि:- - जनानां

जनजन्मादिर्जन्मनो यत् फलं स्वयम् ॥ (948 ) भीमः एवंविधानुग्रहस्थ

विमुखानां निरन्तरम् । गर्भजन्मादिहेतुत्वात् भीम इत्युच्यते बुधैः ।

(
949 ) भीमपराक्रमः – लोकाहितेषु नितरां हिरण्यादिषु सर्वदा । भीमः

पराक्रमो यस्य स स्यात् भीमपराक्रमः ॥
 
www
 
तेषां
 
-
 

 
आधारनिलयो धाता पुष्पहास: प्रजागर: ।
 

ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२ ॥

 
(9560) आधारनिलयः - धार्मिका जगदाधारा प्रहाह्लादाद्या विशेषतः

निलयः स्थानं आधारनिलयस्तु सः ॥ (951) धाता - स्वयं च
'

धर्माचार्यत्वात् धातेति परिकीर्त्यते ॥ (952) पुष्पहासः - स्वात्मानु
 
तु
 
-