This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
अक्रूरः
मकर:
पेशलो दक्षो दक्षिणः क्षमिणांवरः ।

विद्वत्तमो वीतभयः पुण्यश्रवण कीर्तनः ॥ १८ ॥
 

 
४३
 

 
(915)
 
अक्रूर : - योऽसौ घृधृतायुधैर्ग्राहिमक्रूरो मङ्क्ष्वकृत्तवान् ॥

(916) पेशल: - त्वरातिशयतः स्रस्तस्त्रग्भूत्राषाम्बरसुन्दरः । गजेन्द्र-

रक्षासनये योऽसौ स्यात् पेशःशलः स्मृतः ॥ (917) दक्षः- दक्षो यो द्रुतमा
-
गन्ता रक्षणाय स उच्यते । (918)
दक्षिणः- गजेन्द्रस्य प्रपन्नस्य यः
प्रीतो दक्षिणस्तु सः ॥ (919)
धृतात्मा
क्षमिणां वरः । ( 920)
विद्वान् विद्वत्तमस्तु सः ॥ (921)
 
दक्षिणः
- गजेन्द्रस्य प्रपन्नस्य यः
दर्शनेनासौ
धृतात्मा
क्षमिणां वरः । ( 920) विद्वत्तमः- गजेन्द्रदर्शनेनासो
विद्वत्तमः- गजेन्द्र
व्द्रार्तिचिकित्सायां

विद्वान् विद्वत्तमस्तु सः ॥ (921)
वीतभयः - वीतं भयं गजेन्द्रस्य
 
-
 

यस्मात् वीतभयश्व सः ॥ (922) पुण्यश्रवणकीर्ततःनः - गजेन्द्र मोक्षणं

श्रुत्वा सद्यः पापात्प्रमुच्यते । यस्तात् तत्कीर्तनं पुण्यं श्रवणं चेति स

स्मृतः । द्वादशार्णो मनुश्रेष्ठः पुण्यश्रवणकीर्तनः ॥
 

 
उत्तारणो दुष्कृतिहा पुण्यो दुस्स्वप्ननाशनः ।

वीरहा रक्षणः सन्तो जीवनः 'पर्यवस्थितः ॥ १९ ॥
 

 
(923) उत्तारण:- सरसस्तो तारितवान् इत्युत्तारण ईरितः ॥

(924) दुष्‍कृतिहा - ग्राहं विदारयामास यस्मात् दुष्कृतिहा च सः ॥

(925) पुण्यः - कीर्त्याऽस्मामदादीतनिनपि यो गजेन्द्रारवाणरूया। पुना-

त्यसौ भवेत् पुण्यः षडर्णः पावनत्वतः ॥ (926) दुःस्स्वप्ननाशनः—

गजेन्द्र मोक्षणा घ्यायज पाहुःखमद्दुःस्स्वप्नजं फलम् । नाशयत्यञ्जसा योऽसौ भवेत्

दुःस्वप्ननाशनः ॥ (927 ) वीरहा - वीरं तहाद्दाधकं मृत्युं हतवान् वीरहा

मतः (928) रक्षणः – स्पर्शसंश्लेषणाद्यैस्तं रक्षतीति स रक्षणः ॥ (929)

सन्तः - यः स्वाश्रितान् संतनोति स सन्त इति कथ्यते । तेषामस्तीति
 
-
 
-
 

वा सन्तो वचनव्यत्ययः स्मृतः । तेभ्य इष्टं दत्तवान् वा सनोतेस्सन्त

उच्यते ॥ (930) जीवनः – स्वस्तेन हतं ग्राहं गन्धर्वत्वेन जीवयन् ।

पूत्रंर्वशावंपं निरस्याथ यस्तिष्ठति स जीवनः ॥ (931) पर्यवस्थित :-

वात्सल्यात् तं गजेन्द्रं तु परितोऽवस्थितश्व सः । पर्यवस्थित आख्यातो

नवाणीर्णो ह्यमितप्रदः ॥
 

 
अनन्तरूपोऽनन्तश्रीजिंर्जितमन्युभैर्भयापहः ।
 

चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥

 
(932) अनन्तरूप: - अनन्तरूपः स स्याद्वै यस्यासंख्येयविग्रहाः ॥

(933) अनन्तश्री: - देयाः स्वप्राप्तिपर्यन्ताः श्रियोऽनन्ताश्च नित्यशः ।
 
-