This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
अक्रूरः
मकर: पेशलो दक्षो दक्षिणः क्षमिणांवरः ।
विद्वत्तमो वीतभयः पुण्यश्रवण कीर्तनः ॥ १८ ॥
 

 
४३
 
(915)
 
अक्रूर : - योऽसौ घृतायुधैग्रहिमकरो मञकृत्तवान् ॥
(916) पेशल: - त्वरातिशयतः स्रस्तस्त्रग्भूत्राम्बरसुन्दरः । गजेन्द्र-
रक्षासनये योऽसौ स्यात् पेशः स्मृतः ॥ (917) दक्षः- दक्षो यो द्रुतमा
गन्ता रक्षणाय स उच्यते । (918)
प्रीतो दक्षिणस्तु सः ॥ (919)
धृतात्मा क्षमिणां वरः । ( 920)
विद्वान् विद्वत्तमस्तु सः ॥ (921)
 
दक्षिणः- गजेन्द्रस्य प्रपन्नस्य यः
क्षमिणांवरः - गजेन्द्रदर्शनेनासो
विद्वत्तमः- गजेन्द्र तिचिकित्सायां
वीतभयः - वीतं भयं गजेन्द्रस्य
 
-
 
यस्मात् वीतभयश्व सः ॥ (922) पुण्यश्रवणकीर्ततः - गजेन्द्र मोक्षणं
श्रुत्वा सद्यः पापात्प्रमुच्यते । यस्तात् तत्कीर्तनं पुण्यं श्रवणं चेति स
स्मृतः । द्वादशार्णो मनुश्रेष्ठः पुण्यश्रवणकीर्तनः ॥
 
उत्तारणो दुष्कृतिहा पुण्यो दुस्स्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः 'पर्यवस्थितः ॥ १९ ॥
 
(923) उत्तारण:- सरसस्तो तारितवान् इत्युत्तारण ईरितः ॥
(924) दुष्‍कृतिहा - ग्राहं विदारयामास यस्मात् दुष्कृतिहा च सः ॥
(925) पुण्यः - कीर्त्याऽस्मादीतनि यो गजेन्द्राणरूया। पुना-
त्यसौ भवेत् पुण्यः षडर्णः पावनत्वतः ॥ (926) दुःखप्ननाशनः—
गजेन्द्र मोक्षणा घ्यायज पाहुःखमजं फलम् । नाशयत्यञ्जसा योऽसौ भवेत्
दुःस्वप्ननाशनः ॥ (927 ) वीरहा - वीरं तहाधकं मृत्युं हतवान् वीरहा
मतः (928) रक्षणः – संश्लेषण द्यैस्तं रक्षतीति स रक्षणः ॥ (929)
सन्तः - यः स्वाश्रितान् संतनोति स सन्त इति कथ्यते । तेषामस्तीति
 
-
 
-
 
वा सन्तो वचनव्यत्ययः स्मृतः । तेभ्य इष्टं दत्तवान् वा सनोतेस्सन्त
उच्यते ॥ (930) जीवनः – स्वइस्तेन हतं ग्राहं गन्धर्वत्वेन जीवयन् ।
पूत्रंशावं निरस्याथ यस्तिष्ठति स जीवनः ॥ (931) पर्यवस्थित :-
वात्सल्यात् तं गजेन्द्रं तु परितोऽवस्थितश्व सः । पर्यवस्थित आख्य तो
नवाणी ह्यमितप्रदः ॥
 
अनन्तरूपोऽनन्तश्रीजिंतमन्युभैयापहः ।
 
चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १०० ॥
(932) अनन्तरूप: - अनन्तरूपः स स्याद्वै यस्यासंख्येयविग्रहाः ॥
(933) अनन्तश्री: - देयाः स्वप्राप्तिपर्यन्ताः श्रियोऽनन्ताश्च नित्यशः ।
 
-