This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
(879) प्रीतिवर्धनः-
- गुणाविष्करणान्नित्यमुत्तरोत्तरतोऽधिकम् । यस्तु

प्रीतिं वर्धयति प्रीतिवर्धन ईरितः ॥
 

 
-
 

 
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।

रविर्विरोचनस्सूर्यः सविता रविलोचनः ॥ ९४ ॥

 
(880) विहायसगतिः - निरूढभक्तियुक्तैर्हि नित्यं यस्मात्तु गस्म्यते ।

विहायसः परं व्योम विहायसगतिस्तु सः ॥ (881) ज्योतिः - स्वप्राप्तेः

साधनत्वात् यः स्वयं नित्यं विशेषतः । श्रअर्चिरादिगतेर्ज्योतिः प्रथमं पर्

कथ्यते ॥ (882) सुरुचिः - अहः शुभं यस्य स वै सुरुचिः परिकीर्तितः ॥

(883) हुतभुग्विभु: - हुतं सुधापरिणतं भुखाञ्जानश्चन्द्रमास्तथा । विभुः

पूर्णो भवेद्यस्मिन् स वै स्याद्भुधुतभुग्विभुः ॥ (884) रविः- यश्वोचोत्तरायण-

द्वारा रूयतेऽत्र प्रशस्यते । स वै रविः समाख्यातः प्राशस्त्यफलदो

मनुः ॥ (885) विरोचनः - अयनद्वयगत्याऽर्कं यो विरोचयति स्वयम् ।

विरोचन इति ख्यातः प्रकाशफलदो मनुः ॥ (886) सूर्यः- वायुस्सरति

यस्माद्धि तस्मात् सूर्यः षडक्षरः ॥ (887) सविता - वृष्टिसस्यादिकं

सूते सवितेति रवेर्मुखात् । (888) रविलोचन:- सूर्यस्य रश्मि-

संबन्धात् विद्युद्वरुणचन्द्रकान् । निरन्तरं लोचयति रविलोचन ईरितः ॥
 
M
 
-
 
-
 

 
अनन्तहुतभुग्भोक्ता सुखदो नैकदोऽग्रजः ।

अनिर्विष्ण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ १५ ॥
 

 
( 889)
 
CO
 
अनन्त हुतभुग्भोक्ता - मरुत्त्वान् हुतभुक् भोक्ता यो भुनकि
क्ति
प्रजा विधिः । सोऽनन्तहुतभुग्भोक्ता महान्तौ यस्य तौ सदा ॥ (890)

सुखदः - श्रमानवकरस्पर्शाद्भवमुत्सार्य सत्वरम् । स्वप्राप्तिलक्षणसुखं

ददाति सुखदश् सः ॥ (891) नैकदः - ब्रह्मालङ्कारदायिन्यो मुक्तेभ्यश्च

परे पदे । दिव्यास्त्वप्सरसो यस्य नैकदस्स च कथ्यते । (892) अग्रजः—

स्वस्याग्रे प्राप्तमुक्तानां सर्वैश्वर्यश्रिया सह । यथापर्यङ्गविधंकविद्यं च करुणा-

विष्टचेतसा । तद्भोग्यो जायते यश्च सोऽग्रजः परिकीर्तितः ॥ (893)

निार्वेनिर्विण्ण:- महता प्रणिधानेन ह्युत्तार्य भवगर्ततः । प्राप्रय्य च तमा-

त्मानं कृतकृत्यश्व विज्वरः । पश्यन्नशोच्यमेनं यो ह्यनिर्विष्ण्णः स

ईरितः ॥ (894) सदामर्षी -कृतप्रतिकृतं त्वस्य निर्वोढुं मर्षितुं भवेत्