This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
४९
 
-
 
and
 
भूतसर्वावस्थमिदं जगत् । कुर्वन् बिभर्ति नित्यं यो गुणभृत् स स्मृतो
बुधैः ॥ (844) निर्गुणः - स्थितोऽप्यतद्वश्यतया जगत्यस्पर्शनात् गुणैः ।
उक्तः स निर्गुण इति सप्तार्णः पावनत्वदः ॥ (845) महान्- -
भूम्यां महानीर इत्र ह्यत्मजननितजनात् । महान् प्राकाम्यसंपूर्त्या
षडर्णस्तु महत्त्वदः ॥ (846) अतः - यत्रानियास्यः केनापि ह्यधृतः
स तु कीर्तितः ॥ (847) स्वतः - स्वभावतो धृतैश्वर्यः स्वधृतः परि
कीर्तितः ॥ (848) स्वास्यः - आसनं शोभनं यस्य स स्वास्य इति
कथ्यते ॥ (849) प्राग्वंश- अनादिमुकाः प्राञ्चो ये तेषामुद्भवभूमिदः ।
प्राग्वंश इति विख्यातः सप्ताण मनुरुत्ततः ॥ (850) वंशवर्धनः-
नित्यसिद्धस्य वर्गो यो वंश सन्तानलक्षणम् । तं वर्धयति यश्वासौ
वंशवर्धन उच्यते ॥
 
-
 
-
 
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुवर्णा वायुवाहतः ॥ ९१ ॥
 
(851) भारभृत् - मुकानां बन्धमोक्षादिभारस्य भरणाद्धि सः । भार
 
-
 
-
 
! तू सप्तवर्ण: स्यात् कार्यनिहिशः ॥ (852) कथितः - उतः
स्त्रे कथितो यस्सर्वा ॥ (853) योगी-योगो
 
तार्थ-

 
-
 
स्य घटनं तेन सर्वया । यत्यस्ति नित्यसंपन्धः स योगी परि-
कीर्तितः ॥ (854) योगीशः- योगीशः सन कादीनां योगिनां धुर्य उच्यते ॥
(855) सर्वकामदः – अणिवादीन् सर्वकामान् योगस्वलित योगिनाम् ।
अन्तरायता मुकेईइत् स्यात् सर्वकानदः ॥ (856) अश्रतः तेषां
योगभ्रटानां हेनुरै सुमारविन्तेिराअंतः
मृतः ॥ ( 857 ) श्रमण: - अक्षीण पूर्वसंस्कारैर्जन्नताऽनुभवेन सः ।
तेऽस्तेऽनेन श्रमणः परिकीर्तितः ॥ (853) क्षःमः - योगाभि-
ख्यात्रेण योगभ्रष्टा अपि स्वयम् । यस्गत् क्षन्ते सानो भवन्धित
वै ॥ (859) सुवर्णः -प्रत्यापनधो यः साधेः कः ।
'यते तमसः परं सुवर्गः स च कोर्तेः ॥ (860) युनः-
पता गत्वरेणेव कर्मतः पतितान् सतः । गहनता वायति यः स
द्वायुवाहनः ॥
7
 
-
 
-