This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
४७
 
ज्ञातिलंघनात् । स्वाज्ञानुवर्तिनां पुंसां अनुग्राहकतोच्यते। महाभूतो
महात्मानः स्वभूता यस्य स श्रुतः (812) महानिधिः - महात्मानो
। निधिरिव प्रिया यस्य महानिधिः ॥
 
Cop
 
कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशोऽमृतवपुः सर्वशः सर्वतोमुखः ॥ ८७ ॥
 
(813) कुमुदः- प्राकृते मण्डले भूमौ कुमुदः स्यात् सः मोदनात् ।
(814) कुन्दर:- मुक्तिभूमिप्रदा कुन्दसुमवद्विमला, मतिः कुन्दम्, तत्
दत्तेसो कुन्दरः कीर्ति तोऽथवा । कुमव्ययं पापवाचि कुन्दर स्तस्य
ारणात् ॥ (815) कुन्दः - भक्तेभ्यः परभक्त्यादिप्रदानात् कुन्द उच्यते
विदारितं पापजातं कुन्दः शोधयतीति वा ॥ (816) पर्जन्यः – स्वतत्त्व ।
 
-
 
नेन नित्यं तापत्रयापहा । पर्जन्य: स (817) पवन:- तदर्थश्च
वते पवनश्च सः ॥ (818) अनिलः – स्वस्य यस्मात् प्रेरकोऽन्यः प्रपन्नानु-
हे सदा । नापेक्ष्यः सोऽनिलः प्रोक्तो मुन्यर्णो मनुरुत्तमः ॥ (819 )
॥श:–यश्चाशयति भक्तान् वै स्वगुणामृतमादरात् । अमृताशः
इत्युक्तः श्रुतपीयूपदो मनुः ॥ (820) अमृतवपुः - वपुर्यस्यामृतसमं
चामृतवपुः स्मृतः ॥ (821 ) सर्वशः – शक्याशक्यादिकं सर्व साध्या-
ध्यादिकं च यः । भक्तानामनुसन्धत्ते स सर्वज्ञ इतीरितः ॥ (822)
'तोमुखः–तत्तन्नियममुत्सृज्य यो ज्ञातुं शक्यते बुधैः । व्याजेन येन
स स्मृतः सर्वतोमुखः ॥
 
-
 
सुलभः सुतः सिद्धः शुत्रजिच्छलतापनः ।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८ ॥
 
-
 
-
 
323) सुलभः- सर्वेषां सुखलभ्यत्वात् सुलभः परिकीर्तितः ॥ (824)
व्रतः - येन केनापि विष्टानां सर्वथा परिपालनम् । दृढं सुष्ठु व्रतं यस्य
सुव्रत उदाहृतः (825) सिद्धः - अयत्नसाध्यः सिद्धः स्यात् स्वतस्व.
थतिवेदिनाम् ॥ (826) शत्रुजिच्छत्रुतापनः- पुरुकुत्सककुत्स्थाद्यैश्शत्रु-
द्भिस्स्वतेजसा । आप्यायितैरपि परान् यस्तापयति नित्यशः । अयमे
पदेनोक्तः शत्रुजिच्छत्वतापनः ॥ (827) न्यग्रोधोदुम्बरः- म्यग्भूतैः
गतैः स्वानुग्रहोन्मुख्येन रुद्धयते । यो व्यवस्थाप्यते नित्यं न्यग्रोधस्स
दाहृतः ॥ गुणत्रयादुद्दतं यत् परमं धाम चाम्बरम् । यस्योदुम्बर