This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
-
 
चतुर्वेदवित् – चतुर्वेदप्राज्ञनिष्ठा वित्तिर्यद्विषये स तु । चतुर्वेदविदित्युक्त

नवार्णो निगमप्रदः ॥ ( 778) एकपात् – एकांशेनावतीर्णत्वात् एक-

पादिति कथ्यते ॥
 
www
 
समावर्ती

 
समावर्तो
निवृत्तामा दुर्जयो दुरतिक्रमः ।
 

दुर्लभो दुर्गमो दुर्गेगो दुरावासो दुरारिहा ॥ ८३ ॥
 

 
(779)
 
-
 
- समावर्तः - एतादृशं हि सर्वत्र सर्वदा सर्वथापि

च । व्यूहस्य विभवस्यापि यस्यास्त्यावर्तनं स तु । समावर्तः


समाख्यातः वस्वर्णो जन्मनाशकः ॥ (780) निवृत्तात्मा - निवृत्तात्मा

मनो यस्य सदा जगदमिश्रितम् ॥ (781) दुर्जय: - शक्तया देवमनुष्या-

द्यैर्वशीकर्तुं न शक्यते । अन्वेष्टुं वापि यः स स्यात् दुर्जयः सप्तवर्णकः ॥

(782) दुरतिक्रमः – अतिक्रम्य स्पादाजं सर्वेषां प्रापकान्तरम् । नास्तीति

सर्वपापघ्नः स स्मृतो दुरतिक्रमः ॥ (783) दुर्लभः- अजितेन्द्रियदुष्प्रापो

दुर्लभः स च कथ्यते ॥ (784) दुर्गमः - नेत्रदुर्बलवृत्तीनां मध्याह्नद्युम-

णेर्यथा । दुष्प्रापाधृष्यतेजस्त्वात् दुर्गमः परिकीर्तितः ॥ (785) दुर्ग:-

दुष्प्रवेशतया दुर्गः पापिभिः सर्वथैव सः । (786) दुरावास:- दुष्करा

वासभूमित्वात् दुरावास इतीरितः (787) दुरारिहा - दुरारिणस्तु
दुर्भा

दुर्मा
र्गगामिनस्तान् निहन्ति यः । त्रयीमार्गत्याजनाद्यै: स स्यान्नित्यं

दुरारिहा ॥
 

 
शुभाङ्गो लोकसारङ्गसुतन्तुस्तन्तुवर्धनः ।

इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४ ॥
 

 
(788)
 
शुभाङ्गः – मायामोहनवेषेण विप्रलभ्यासुरानपि । स्थितः

। प्रत्ययितस्तेषां शुभाङ्ग इति कथ्यते ॥ (789) लोकसारङ्गः - न्याया-

पितं यत् सांर भोगनिर्वाणवर्त्म सः । तद्गच्छति सदा लोके लोकसारङ्ग

रितः (790) सुतन्तुः – तन्तुः कृत्रिमशान्त्यादिरूपः तद्ग्रहणाय वै ।
गो

शो
भनोऽस्य सुतन्तुः स सप्तार्णो दोषनाशकः ॥ (791) तन्तुवर्धनः-

अं
शुभि: पापरुचिभिः तन्तुं संसारनामकम् । सन्तनोति सदा यः

तन्तुवर्धन ईरितः ॥ (792) इन्द्रकर्मा - प्रपन्नेन्द्राद्यर्थतयां दैत्यसंहार-

। कर्म यस्यास्तीन्द्रकर्मा सोऽष्टार्णो मनुरुत्तमः ॥ (793)
 
-
 

 
-