This page has been fully proofread once and needs a second look.

स्मृत ॥ (761) सत्यमेधाः - वल्लवीवसुदेवादिसाजात्यस्याभिमानिनी ।
मेधा यस्यास्ति सत्या 'स सत्यमेधाः प्रकीर्तितः ॥ (762) धराधरः -
गोवर्धनं शीघ्रं धृतवान् स धाराधरः ॥
 
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥
 
(763)तेजोवृष: - तेजोऽभिवर्षति यतः सुहृत्पालनलक्षणम् ।
तेजोवृष समाख्यातो वस्वर्णो मित्रवृद्धिदः ॥ (764) द्युतिधरः - अमा-
नुषीं यो धृतवान् द्युतिमैन्द्राभिभावुकाम् । ख्यातः स हि द्युतिधरः
वस्वर्ण : कान्तिदो मनुः ॥ (765) सर्वशस्त्रभृतां वरः - जरासन्धादि-
समरे श्रेष्ठः शस्त्रभृतां च यः । स ख्यातः सर्वलोकेषु सर्वशस्त्रभृतां
वरः ॥ (766) प्रग्रहः - पार्थः सारथिनानेन सदश्व इव रश्मिभिः ।
प्रगृह्यते यतस्तत् स्यात् प्रग्रहः समुदाहृतः ॥ (767) निग्रहः - येन सारथ्य -
वैचित्र्यात् निग्रगृह्यन्ते स्म शत्रवः । स निग्रहः समाख्यातः सप्तार्णः
शत्रुनाशकः ॥ (768) व्यग्रः – युद्धक्रमासहिष्णुत्वात् पार्थविद्विडिनिग्रहे ।
असौ व्यग्रः समाख्यातः षडर्णो वैरिनाशकः ॥ (769) नैकशृङ्गः -
नैकशृङ्गो यस्य नैकं स्यात् शृङ्गं = वैरिबाधकम् । (770) गदाग्रजः -
गदनाम्नश्चाग्रजत्वात् गदाग्रज इतीरितः ॥
 
चतुर्मूर्तिश्चतुर्बाहुच्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥
 
(771) चतुर्मूर्तिः– बलभद्रो वासुदेवः प्रद्युम्नश्चानिरुद्धकः ।
.
<flag></flag>.मूर्तयो यस्य स चतुर्मूर्तिरुच्यते ॥ (772) चतुर्बाहु: - व्यूहमूल-
परावस्थनिरुपाधिकरूपतः । चत्वारो बाहवो यस्य स चतुर्बाहु-
रुच्यते ॥ (773) चतुर्व्यूहः- समस्तव्यस्तषाङ्गण्यव्यूहाव…….<flag></flag>
चतुर्व्यूह इति ख्यातः चतुर्वर्गप्रदो मनुः ॥ (774) चतुर्गतिः चतस्रः
प्राप्तयो यस्मिन् भक्तानां स चतुर्गतिः ॥ (775) चतुरात्मा- जाग्रदादि-
स्थूलसूक्ष्म चातुरात्म्यप्रकाशनात् । चतुरात्मा स विज्ञेयः वस्वर्णो मनु-
रुत्तमः ॥ (776) चतुर्भावः- शास्त्रदानादिकृत्याभिव्यञ्जनात् स्थूल-
सूक्ष्मतः । चतुर्भावः समाख्यातः मुन्यर्णश्च गतिप्रदः ॥ ( 777 )