This page has been fully proofread once and needs a second look.

श्री विष्णुसहस्रनामस्तोत्रम्
 
स्मृत ॥ (761) सत्यमेधाः-
- वल्लवीवसुदेवादिसाजात्यस्याभिमानिनी ।
 
i
 

मेधा यस्यास्ति सत्या 'स सत्यमेधाः प्रकीर्तितः ॥ (762) धराधरः-
-
गोवर्धनं शीघ्रं धृतवान् स धाराधरः ॥
 

 
तेजोवृषो द्युतिधरः
 
सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ८१ ॥
 
-
 

 
(763)
 
-
 
तेजोवृष: - तेजोऽभिवर्षति यतः सुहृत्पालनलक्षणम् ।

तेजोवृष समाख्यातो वस्वर्णो मित्रवृद्धिदः ॥ (764) द्युतिधरः - अमा
-
नुषीं यो धृतवान् द्युतिमैन्द्राभिभाबुवुकाम् । ख्यातः स हि द्युतिधरः

वस्वर्ण : कान्तिदो मनुः ॥ (765) सर्वशस्त्रभृतां वरः - जरासन्धादि-
*
 
:
 

समरे श्रेषुःष्ठः शस्त्रभृतां च यः । स ख्यातः सर्वलोकेषु सर्वशस्त्रभृतां

वरः ॥ (766) 'प्रग्रहः - पार्थः सारथिनानेन सदश्व इव रश्मिभिः ।

प्रगृह्यते यतस्तत् स्यात् प्रग्रहः समुदाहृतः ॥ (767) निग्रहः - येन सारथ्य -

वैचित्र्यात् निग्ह्यन्ते स्म शुलशत्रवः । स निग्रहः समाख्यातः सप्तार्णः

शत्रुनाशकः ॥ (768) व्यग्रः – युद्धक्रमासहिष्णुत्वात् पार्थविद्विडिनिग्रहे ।

असौ व्यग्रः समाख्यातः षडर्णो वैरिनाशकः ॥ (769) नैकश्टशृङ्गः -

नैकराशृङ्गो यस्य नैकं स्यात् शृङ्गं = वैरिबाधकम् । (770) गदाग्र
जः -
गदनाम्नश्चाग्रजत्वात् गदाग्रज इतीरितः ॥
 
चतुर्मु

 
चतुर्मू
र्तिश्चतुर्बाहुच्चतुर्व्यूहश्चतुर्गतिः ।
 

चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ८२ ॥
 

 
(771) चतुर्मूर्तिः– बलभद्रो वासुदेवः प्रद्युम्नश्चानिरुद्धकः ।

..मूर्तयो यस्य स चतुर्मूर्तिरुच्यते ॥ (772) चतुर्बाहु: - व्यूहमूल-

परावस्थनिरुपाधिकरूपतः । चत्वारो बाहत्रोवो यस्य स चतुर्बाहु-

रुच्यते ॥ (773) चतुर्व्यूहः- समस्तव्यस्तपाषाङ्गण्यव्यूहाव
 
…….
चतुर्व्यूह इति ख्यातः चतुर्वर्गप्रदो मनुः ॥ (774) चतुर्गतिः चतस्रः

प्राप्तयो यस्मिन् भक्तानां स चतुर्गतिः ॥ (775) चतुरात्मा- जाग्रदादि-

स्थूलसूक्ष्म चातुरात्म्यप्रकाशनात् । चतुरात्मा स विज्ञेयः वस्वर्णो मनु-

रुत्तमः ॥ (776) चतुर्भावः- शास्त्रदानादिकृत्याभिव्यञ्जनात्
स्थूल-
सूक्ष्मतः । चतुर्भावः समास्ख्यातः मुन्यर्णश्च गतिप्रदः ॥
 
स्थूल-
( 777 )
 
( 777 )