This page has been fully proofread once and needs a second look.

भवत् (720) दुर्घर:- ताभ्यां दुर्ग्रहो दुर्धरो मतः ॥ (721) अपराजितः-
दुर्योधनादिभिर्नित्यं रूढमूलैः पराजयः । न यस्य कुत्रचिद्वापि सोऽपरा-
जित ईरितः ॥
 
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७ ॥
 
विश्वमूर्तिः– विश्वं मूर्तिस्तनुर्यस्य विश्वमूर्तिस्तु स
स्मृतः । (723) महामूर्तिः– विश्वैकाश्रयमूर्तित्वात् महामूर्तिरिति
स्मृतः ॥ (724) दीप्तमूर्तिः– यत्किञ्चित् केनचिद्दीप्रं गुणेनात्र विशेषतः ।
तत् सर्वं मूर्तिरस्येति दीप्तमूर्तिरसौ स्मृतः ॥ (725) अमूर्तिमान्– अमूर्ति-
शब्देनोच्यन्ते ह्यव्यक्तपुरुषादयः । त एव यस्य स्वमिति स स्मृतः स्याद-
मूर्तिमान् ॥ (726) अनेकमूर्तिः– षोडश स्त्रीसहस्राणि शतमेकं ततोऽ-
धिकम् । अनेकमूर्तिरित्युक्तः तत्संख्याकस्वदेहतः ॥ (727) अव्यक्तः -
मनुष्यत्वेन सर्वत्र परभावाप्रकाशनात् । बुधैरव्यक्त इति च कथितस्तत्त्व-
पारगैः ॥ (728) शतमूर्ति:- अर्जुनाय व्यक्ततया विश्वरूपप्रदर्शनात् ।
शतमूर्तिः
अनेकाननसंपत्त्या शतानन इतीरितः ॥
 
एको नैकः सवः कः किं यत् तत् पदमनुत्तमम् ।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८ ॥
 
(730) एकः - द्वितीयस्वसजातीयराहित्यादेक उच्यते ॥ (731)
नैकः - नैकः स्वविसजातीय विभूत्याख्यद्वितीयवान् ॥ (732) सः - सर्वेषु
कृष्णरूपादिष्वाकुमारप्रसिद्धितः । अज्ञानं स्यन् स्वविज्ञानं निश्चयी
कुरुते स सः । (733) वः – यथाप्रसिद्धिवासित्वात् स्वस्य भूतेष्वपि स्वयम् ।
भूतावासतया वः स्यात् (734) कः - सर्वेषु कनतीति कः ॥ (735)
किम् – स ईप्सितार्थज्ञप्त्यर्थं प्रष्टव्यः किमिति स्मृतः ॥ (736 ) यत्-
रक्षायै पृच्छकान
भक्तिं भक्तानां तनोतीति तत् उच्यते ॥ (738) पदमनुत्तमम् - परमं
च प्रपन्नानां प्राप्यं पदमनुत्तमम् ॥ (739) लोकबन्धुः – लोकानां
स्वजनत्वाद्धि लोकबन्धुरिति स्मृतः ॥ (740) लोकनाथ: - लोकबन्धत्व-