This page has been fully proofread once and needs a second look.

३८
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
प्रद्युम्न:- आत्मप्रद्योतनत्वाञ्च प्रद्युम्न इति कथ्यते ।
 
"अधिष्ठाय स्थितः
 
g
 

साक्षात् भक्तानां सुगतिप्रदः" ॥ (647) अमितविक्रमः – लोकत्रयेऽप्य-

पर्याप्तविक्रमोऽमितविक्रमः ॥
 

 
कालनेमिनिहा वीरश्शौरिश्शूरजनेश्वरः ।
 

त्रिलोकात्मा त्रिलोकेश: केशवः केशिहा हरिः ॥ ६९ ॥
 

 
(648) कालनेमिनिहा – कालचक्रस्य या ने मिरविद्याख्या च दुर्धरा ।

तां नाशयति यश्वासौ कालेनेमिनिहा स्मृतः । नवाक्षरो मनुरयमविद्या

मूलमोचकः । (649) शौरि:- शौरिनाम्ना स्थितः शौरिरुत्पलावर्तके

शुभे ॥ (650) शूर: - सर्वरक्षः क्षयकरः शूर इत्यभिधीयते ॥ (651)

शूरजनेश्वर:- पराक्रमिजनेशत्वात् स्मृतः शूरजनेश्वरः ॥ (652)

त्रिलोकात्मा - यः सातत्येन लोकांस्त्रीन् भक्तानुग्रहकाम्यया । गच्छ-

त्यसौ त्रिलोकात्मा वस्वर्णो भूतिदायकः ॥ (653) त्रिलोकेश: त्रिलोकाना-

मीशतया त्रिलोकेशः प्रकीर्तितः ॥ (654) केशवः - ब्रह्मेशयोः स्वाङ्गज-

त्वात् केशवः परिकीर्तितः ॥ (655) असुरं केशिनामानं हतवान्

केशिहा स्मृतः ॥ (656) हरिः- गोवर्धनस्थो हरितः क्रतुभागहरो हरिः ॥
 

 
कामदेवः कामपालः कामी कान्तः कृतागमः ।

अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७० ॥
 

 
-
 
-
 

 
(657) कामदेवः - शंकरालयगः कामदेवः सर्वेष्टदः स्मृतः । (658)

कामपाल: - दत्तानुपालकश्चैष कामपालः प्रकीर्तितः ॥ (659) कामी-

प्रदेयातिशयात् कामी । (660) कान्तः - कान्तश्च कमनीयकः ॥

तत्तत्क्षेत्रेशोक्तिरेवमुपर्यपि यथोचितम् । (661) कृतागमः- अथ शक्त्य

वतारोऽत्र मन्त्रत्मा स्यात् कृतागमः ॥ (662) अनिर्देश्यवपुः - युगानु
-
सारिरूपत्वात् अनिर्देश्यःयवपुः स्मृतः ॥ (663) विष्णुः - स्वशक्त ।त्य सर्व

जगतो व्याप्ते र्विष्णुरिति स्मृतः (664) वीरः -- वीर: स्यात् साधुसंताप-

कारिणोऽजति हन्ति यत् । (665) अनन्तः - देशतः फालतो वापि गुणतो

वस्तुतोऽपि वा अवधिस्त्वस्य नास्तीति सोऽनन्तः समुदाहृतः । (666)

धनञ्जय: - प्रेप्सोपार्जनलोभादियोग्यत्वाधिक्यसत्त्वतः । मणिमौक्तिकर-

त्नादिहेमरूप्यादिकं धनम् । जयत्यधः करोतीति धनञ्जय इतीरितः ॥
 
-
 

 
-