This page has not been fully proofread.

३८
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
प्रद्युम्न:- आत्मप्रद्योतनत्वाञ्च प्रद्युम्न इति कथ्यते ।
 
अधिष्ठाय स्थितः
 
g
 
साक्षात् भक्तानां सुगतिप्रदः ॥ (647) अमितविक्रमः – लोकत्रयेऽप्य-
पर्याप्तविक्रमोऽमितविक्रमः ॥
 
कालनेमिनिहा वीरश्शौरिश्शूरजनेश्वरः ।
 
त्रिलोकात्मा त्रिलोकेश: केशवः केशिहा हरिः ॥ ६९ ॥
 
(648) कालनेमिनिहा – कालचक्रस्य या ने मिरविद्याख्या च दुर्धरा ।
तां नाशयति यश्वासौ कालेनेमिनिहा स्मृतः । नवाक्षरो मनुरयमविद्या
मूलमोचकः । (649) शौरि:- शौरिनाम्ना स्थितः शौरिरुत्पलावर्तके
शुभे ॥ (650) शूर: - सर्वरक्षः क्षयकरः शूर इत्यभिधीयते ॥ (651)
शूरजनेश्वर:- पराक्रमिजनेशत्वात् स्मृतः शूरजनेश्वरः ॥ (652)
त्रिलोकात्मा - यः सातत्येन लोकांस्त्रीन् भक्तानुग्रहकाम्यया । गच्छ-
त्यसौ त्रिलोकात्मा वस्वर्णो भूतिदायकः ॥ (653) त्रिलोकेश: त्रिलोकाना-
मीशतया त्रिलोकेशः प्रकीर्तितः ॥ (654) केशवः - ब्रह्मेशयोः स्वाङ्गज-
त्वात् केशवः परिकीर्तितः ॥ (655) असुरं केशिनामानं हतवान्
केशिहा स्मृतः ॥ (656) हरिः- गोवर्धनस्थो हरितः क्रतुभागहरो हरिः ॥
 
कामदेवः कामपाल कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जय ॥ ७० ॥
 

 
-
 
-
 
(657) कामदेवः - शंकरालयगः कामदेवः सर्वेदः स्मृतः । (658)
कामपाल: - दत्तानुपालकश्चैष कामपालः प्रकीर्तितः ॥ (659) कामी-
प्रदेयातिशयात् कामी । (660) कान्तः - कान्तश्च कमनीयकः ॥
तत्तत्क्षेत्रेशोक्तिरेवमुपर्यपि यथोचितम् । (661) कृतागमः- अथ शक्त्य
वतारोऽव मन्त्रत्मा स्यात् कृतागमः ॥ (662) अनिर्देश्यवपुः - युगानु
सारिरूपत्वात् अनिर्देश्यः स्मृतः ॥ (663) विष्णुः - स्वशक्त । सर्व
जगतो व्याप्ते विष्णुरिति स्मृतः (664) वीरः -- वीर: स्यात् साधुसंताप-
कारिणोऽजति हन्ति यत् । (665) अनन्तः - देशतः फालतो वापि गुणतो
वस्तुतोऽपि वा अवधिस्त्वस्य नास्तीति सोऽनन्तः समुदाहृतः । (666)
धनञ्जय: - प्रेप्सोपार्जनलोभादियोग्यत्वाधिक्यसत्त्वतः । मणिमौक्तिकर-
त्नादिहेमरूप्यादिकं धनम् । जयत्यधः करोतीति धनञ्जय इतीरितः ॥
 
-
 

 
-