This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
यद्रूपं विघैधेयात्मा स कीर्तितः ॥ (628) सत्कीर्ति:- ईदृक्सौशल्य-

सत्वाद्धि सत्कीर्तिरिति कथ्यते ॥ (629) छिन्नसंशयः - सौशील्यप्रथया

चैवं दुष्करत्वादिसंशय: । छिन्नो येन विशेषेण स प्रोक्तरिछश्छिन्न संशयः ॥
 
-
 

 
उदीर्णः सर्वतश्चक्षुरनीशश्शाश्वतस्थिरः ।
 

भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७ ॥
 

 
-
 

 
( 630) उदीर्ण:- प्रत्यक्षविषयत्वेन ह्युत्पन्नश्चर्मचक्षुषाम् । उदीर्ण

इति स प्रोक्तः सप्तार्णो नयनप्रदः ॥ (631) सर्वतश्चक्षुः – यत्साक्षात्कार-

कर्माणि चर्मचक्षूंप्ष्यपि त्वतः । सर्वतः सर्वतश्चक्षुर्नवार्णो नेत्र-

शक्तिदः ॥ (632) अनीशः - प्रोक्तो ह्यनीशो भक्तेषु तदायत्ताखिल-

क्रियः ॥ (633) शाश्वतस्थिरः - बिम्बाकृत्याऽऽत्मना बिम्बे स्थितः

स्यात् शाश्वतस्थिरः ॥ (634) भूशयः - स्वयंव्यक्तादिरूपेण कीकौ शेते

भूशयस्ततः ॥ (635) भूषण: - एवं विश्वजनीनेन शीलेनैष श्रियः

पति: । यदात्मानं भूयति भूषणस्तत् स कीर्तितः ॥ (636) भूतिः -

योऽसौ समृद्धिमैश्वर्यं भक्तानां भूतिरीरितः ॥ (637) अशोकः-

नाथत्वाचापि सर्वेषां अशोकोऽनाथताहतेः ॥ (638) शोकनाशनः-

भक्तानां स्वेन संबन्धव्यतिरेकनिबन्धनम् । शोकं नाशयतीत्येष शोक-

नाशन ईरितः ॥
 

 
अर्चिष्मानर्चितः
कुम्भो विशुद्धात्मा विशोधनः ।

अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रिमः ॥ ६२ ॥
 
-
 

 
(639) अर्चिष्मान् – बाह्याभ्यन्तरसद्भक्तचक्षुरुन्नयनक्षमम् । दिव्यं

तेजः सदा यस्य सोऽर्चिष्मानिति कथ्यते ॥ (640) अर्चित: – अर्चा

ह्यर्चावतारोऽस्य क्षेत्रायतनसद्मसु । सञ्जातेत्यर्चितः प्रोक्तः सप्तार्णो

वाञ्छितप्रदः
॥ (641) कुम्भः – काम्यते स सजातीयैर्गुणैः कुम्भः

प्रकीर्तितः । कौ स भातीति कुम्भो वा षडर्णो भयनाशकः ॥ (642)

विशुद्धात्मा - सर्वाश्रिसेप्तेष्वशेषेण सर्वस्य त्यागतः सदा । विशुद्धात्मा,

(643) विशोधन: - क्षेत्रमृतशोधकः स्यात् विशोधनः ॥ (644)

तत्तत्क्षेत्रेश्वरोक्तिः स्यादनिरुद्धादिनामभिः । अनिरुद्धः - वासुभाण्डा-
-
 

 

ख्यभूभागे नित्यसंनिहितः स्थितः । अनिरुद्ध
 
इति ख्यातो वस्वर्णो

मनुरुत्तमः ॥ (645) अप्रतिरथः - प्रतिपक्षस्य
राहित्यात् बह्वनिष्ट-
-
 
मनुरुत्तमः ॥ (645) अप्रतिरथः - प्रतिपक्षस्य
 

जनार्दनः । विख्यातो ह्यप्रतिरथो नवार्णः शत्रुनाशकः ॥ ( 646)