This page has been fully proofread once and needs a second look.

३६
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
अस्यास्ति वक्षसीति स तु
 
विहारस्थानत्वात् श्रीवास इति
 
श्रीवत्सनामकम् । श्रीवत्सवक्षा
अस्यास्ति वक्षसीति स तु
स्मृतः ॥ (609) श्रीवासः - श्रियो
 
C
 
विहारस्थानत्वात् श्रीवास इति
चोच्यते ॥ ( 610) श्रीपतिः - स्वयं श्रिया पतित्वेन वृतत्वात्
 

श्रीपतिः स्मृतः ॥ (611) श्रीमतांवर: - देवानां श्रीमतां श्रेष्ठः श्रीमतां

वर उच्यते ॥
 

 
श्रीदश्श्रीशश्श्रीनिवासः श्रीनिधिश्श्रीविभावनः ।

श्रीधरश्श्रीकरश्श्रेयश्श्रीमाँल्लोकत्रयाश्रयः ॥ ६५ ॥
 

 
(612)
 
श्रीदः - योऽसौ श्रियै स्वप्रणयरसदः श्रीश ईरितः ॥
 
-
 
-
 
-
 
-
 

( 613 ) श्रीशः - श्रीशः स श्रिय ईशत्वात् ईशा श्रीरस्य सेति वा ॥

(614) श्रीनिवासः - नित्योपघ्ननिवासत्वात् श्रीनिवासः श्रियः स्मृतः ॥

(615) श्रीनिधिः - श्रीरस्मिन् निहिता नित्यं श्रीनिधिः परिकीर्तितः ॥

( 616) श्रीविभावन: – श्रीः प्रख्योपाख्ययोर्हेतुर्यस्य स श्रीविभावनः ॥

(617) श्रीधरः – रुच्यर्चि: कौमुदीगन्धान् निसर्गाद्धरति श्रियम् । सुधा-

रत्नेन्दुपुष्पाणि यथाऽसौ श्रीधरस्ततः ॥ (618) श्रीकर:- व्यूहादिष्व
-
वतारेषु स्वानुरूपां करोति ताम् । श्रियं योऽसौ श्रीकर: स्यात्

मुन्यर्ण: श्रीकरो मनुः । (619) श्रेयशश्रीमान्– श्रेयसे श्रयणीया श्रीः

श्रेयश्श्रीर्नित्ययोगिनी । श्रेयः श्रीमानसावस्य वस्वर्ण: पुरुषार्थदः ॥

( 620) लोकत्रयाश्रयः - श्रिया सह जगन्मात्रा पितृवत् सकलाश्रयः ।

लोकत्रयाश्रयः स स्यात् दशार्णो रक्षकत्वदः ॥
 

 
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।

विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६ ॥
 
-
 

 
(621) स्वक्षः - श्री सौन्दर्यसुधासिन्धु पारीणकरणो हि यः । स्वक्षः

(622) स्वङ्गः - श्रीस्पृहणीयाङ्गः स्वङ्ग इत्येष उच्यते ॥ (623)

शतानन्दः – अन्योन्यप्रणयानन्दप्रवाहश्चामितोऽस्य हि । शतानन्दः सु

विज्ञेयो दम्पत्यानन्ददो मनुः ॥ (624) नन्दिः - सर्वत्र सर्वथा नन्दिः

श्रिया ऋध्यति सर्वदा ॥ (625) ज्योतिर्गणेश्वरः - नित्यसूरिगणानां य

ईशो ज्योतिर्गणेश्वरः ॥ (626) विजितात्मा - सौशल्यस्य गुणस्याथ

परमावधिवर्णनम् । विजिनातात्मा जितं यस्य मानसं प्रणतैश्च सः ॥ (627)
 
-
 
बि

वि
धेयात्मा - इहागच्छेह तिष्ठेदं भुङ्क्ष्वेति प्रणतैस्सदा । योग्य विधातुं
 
-
 

 
-