This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
ज्योतिरादित्यो नवार्णो ज्ञानदायकः ॥ (570) सहिष्णु: - ब्रह्मादिमन्तु-

सहनात् सहिष्णुरिति कथ्यते । (571) गतिसत्तमः- धर्मे प्रत्ययिततमो

गतिसत्तम उच्यते ॥
 
३४
 

 
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
 

दिविस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१ ॥
 
www.
 

 
(572) सुधन्वा - सु शोभनं धनुर्यस्य सुधन्वा परिकीर्तितः। (573)

खण्डपरशुः— तीव्रकोपात् परशुना रौद्रसंग्रामखण्डनात् । प्रोक्तः

स खण्डपरशुः नवार्णः शोकनाशकः ॥ (574) दारुणः- बाह्याभ्यन्तरश-
लू

त्रू
णां दारणादपि दारुणः ॥ (575) द्रविणप्रदः - शास्त्रं तदर्थं द्रविणं
 
-
 

प्रददाति जनाय यः । व्यासो भूत्वा हरिः साक्षात् द्रविणप्रद उच्यते ॥
 
C
 

(576) विविस्पृक् - परया विद्यया यः स्वं स्पृशतीति परे पड़ेदे । दिवि
 
-
 

स्पृक् प्रोच्यते नित्यम् ॥ (577) सर्वदृक् - सर्वदृक सर्वदर्शनात् ।
 
Y
 

(578) व्यासः - त्रय्याश्चतुर्धा करणात् व्यास इत्युच्यते बुधैः । (579)
 
-
 

वाचस्पतिः - वाचः पञ्चमवेदस्य स्वामी वाचस्पतिः स्मृतः ॥ (580)

अयोनिजः - सारस्वतावतारे हि भगवद्वाग्भवत्वतः । स्मृतो ह्ययोनिज

इति वस्वर्णः कर्मनाशकः ॥
 

 
त्रिसामा सामगस्साम निर्वाणं भेषजं भिषक् ।
 

संन्यासकृच्छमश्शान्तो निष्ठा शान्तिः परायणम् ॥ ६२ ॥
 
-
 
-
 
-
 

 
(581) त्रिसामा - प्रोक्तस्वित्रिसामा यस्मात्स बृहदादित्रिसामकः ।

(582) सामगः – स्वयं स्वानुभवप्रीत्या गायतीति च सामगः ॥ (583

साम- स्वगायकानां कालुप्ष्यं स्यति यः साम कथ्यते ॥ (584) निर्वाणम्-
निर्वाण

निर्वाणं
स्यात् परगतेर्निमित्तं निर्गतैनसाम् ॥ (585) भेषजम् - असाध्य-

भवरोगस्य भेषजं यत् सदौषधम् ॥ (586) भिषक् - भवरोगनिदानज्ञो

योऽसौ भिषगुदीरितः ॥ (587) सन्न्यासकृत् - त्यागेन सात्त्विकेनाशु

रजसस्तमसः पदम् । यः कृन्तति स सन्न्यासकृत् नवार्णो मनुः स्मृतः ॥

(588) शम: - अनुद्रिक्तः शमः प्रोक्तः (589) शान्तः शान्तोऽविकृत-

मानसः ॥ ( 590) निष्ठा - निष्ठीयते च योगोत्थैर्यत्र निष्ठा स कथ्यते ॥

(591) शान्तिः - सर्वाधिकाराः शाम्यन्ति समाधौ परमे यतः । अतः
 
ww
 
-