This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
वेधाः स्वाङ्गोऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९ ॥
 
३३
 
(551) वेधा:- महाविभवकल्याणे सन्ततं विदधाति यः । भक्ते-
भ्यः परमं वेधाः षडर्णो मङ्गलप्रदः ॥ (552) स्वाङ्ग:- स्वासाधारणम
हि छत्रादि परिबर्हणम् । यस्यास्ति नित्यं स स्वाङ्गः षडर्णः परिवारदः ॥
(553) अजित: - प्राकृतैर्न जिता यस्यास्याजिताख्या पुरीति वा !
अजितः स तु विज्ञेयः सप्तार्णो मुक्तिदो मनुः ॥ (554) कृष्णः - अप्राकृताति-
चिरमेचकः कृष्ण ईरितः ॥ (555) दृढः - स्थूलत्वात् बलवत्त्वाश्च
 
-
 
इत्यभिधीयते ॥ (556) सङ्घर्षण: - सङ्घर्षणः संसृतौ यः समं चिद-
चितौ कृषेत् । (557) अच्युतः - ब्रह्मादिवन्न च्यवते स्थानात् इत्यच्युतः
मृतः ॥ (558) वरुणः - यः स्थितः सर्वमावृत्य वरुणः स तु कथ्यते ।
(559) वारुणः स्वामित्वेन वृणानेषु स्थितो वारुण ईरितः ॥ (560)
 
क्षः– साधूनामाश्रयत्वाच्च सर्वेनस्सहनादपि । सर्वोपजीव्यसर्वस्वो
 
-
 
--
 
-
 
इत्यभिधीयते ॥ (561) पुष्कराक्षः - सतां प्रसादवर्षेण पोषके
चाक्षिणी । पुष्कराक्षस्स विज्ञेयो ह्यष्टार्णः प्रीतिवर्धकः ॥ (562)
रामनाः – अगाधोदारविस्तारं मनो यस्य महामनाः ॥
 
-
 
भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यस्सहिष्णुर्गतिसत्तमः ॥ ६० ॥
(563) भगवान् - सर्वहेयप्रत्यनीककल्याणात्मतया स्थितः। पूज्यात्
तमो योऽसौ भगवानिति शब्दयते ॥ (564) भगहा - भगशब्द्यान् स
कल्याणगुणान् हन्ति तु गच्छति । इत्यसौ भगहा प्रोक्तः षडर्णः सुख-
कः ॥ (565) नन्दी - नन्दगोपेन पितृमान् नन्द्यानन्दीति वा तथा ।
( 66 ) वनमाली - स्वसृज्यभूतसूक्ष्माणां मालया नित्ययोगतः । वन-
ठी समाख्यातो ह्यष्टार्णो भूषणप्रदः ॥ (567) हलायुधः - हलं च
तं सीरं धत्ते योऽसौ हलायुधः । सीरकार्यसमृद्ध्यर्थे वस्वर्णो मन्त्र-
-
 
-
 
॥ (568) आदित्यः - आवर्णादेव यः प्राप्यः स आदित्यः
 
: । अदितिर्देवकी तस्याः वाऽऽदित्योऽपत्यभावतः ॥ (569)
 
। तिरादित्यः- समस्ततेजोहरणज्योतिषा दीप्यते च यः । स वै स्या
 
5