This page has been fully proofread once and needs a second look.

३०
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
गोप्ता - पालनातूत् सर्वविद्यानां गोप्तेति परिकीर्तितः ॥ (499) ज्ञानगम्य:-
-
परया विद्यया वेद्यो ज्ञानगम्य इति स्मृतः ॥ (500) पुरातनः - विद्या-

प्रद्योतनात् योऽसौ प्रतिकल्प पुरातनः ॥ (501) शरीरभूतभृत् - देहभूतं

जगत्तत्वं प्रकृत्यादिधरान्तकम् । शरीरभूतभृत् प्रोक्तो बिभर्तीिति दशा-

क्षरः ॥ (502) भोक्ता - हव्यं कव्यं च यो भुङक्ते स भोक्ता परिकीर्तितः !!

(503) कपीन्द्रः – कपिरूपं प्रपन्नानां देवानामीश्वरत्वतः । कपीन्द्र

इति विरव्यातः सप्तार्णो मनुनायकः ॥ (504) भूरिदक्षिणः - हयमेधादि-

भिर्यशै:ज्ञैः जगदाचार्यकाय वै । यजमानः स विज्ञेयः सर्वदा भूरिदक्षिणः ॥
 
-
 

 
सोमपोऽमृतपस्सोमः पुरुजित् पुरुसत्तमः ।
 

विजयो जयस्सत्यसन्धो दाशार्हस्सात्वतांपतिः ॥ ५४ ॥
 

 

 
(505) सोमपः - हयमेधे सोमपीथी सोमपः परिकीर्तितः ।

(506) अमृतपः - परिणामोऽस्य हविषां पीयूषमिति कथ्यते । तत्पा-

नात् स्यादमृतपः परमे व्योम्नि वा स्थितः । मुक्तेभ्यो यः स्वानुभ
वं
पातीत्यमृतपः स्मृतः ॥ (507) सोमः - सोमः सुधायमानत्वात् मुक्तानां

परिकीर्तितः ॥ (508) पुरुजित् - लोकान् दीनान् गुरुन् शत्रुन् बहुन्

सत्येन दानतः । शुश्रूषया च धनुषा जितवान् पुरुजित् स्मृतः ॥ (509)

पुरुसत्तमः- पुरुर्महान् महत्स्वस्तितमो हनुमदादिषु । पुरुसत्तम

आख्यातो नवार्णः स्वस्तिदो मनुः ॥ (510) विनय: - कुम्भकर्णमहा-

कायखरमारीचरावणाः । दस्म्यन्ते विक्रमैर्येन विनयः स उदाहृतः ।

(511) जय: -
:
- आश्रितैर्जीयते यस्मात् विधेयीक्रियते जयः ॥ (512)

सत्यसन्धः - सत्या प्रतिज्ञा यस्येति सत्यसन्धः स उच्यते । (513)

दाशार्हः – आत्मनो वाऽर्पणं भक्तैस्तेभ्यो वा स्वात्मनोऽर्पणम् । दाशस्त-

मर्हतीत्येष दाशार्हः परिकीर्तितः ॥ (514) सात्वतां पतिः - येषां सत् ते

हि सत्वन्तः तेषां यत् सात्वतं तु तत् । तत् करोति तदाचष्टे सात्वत् भाग-

वतः स्मृतः । यद्वा सातयति ह्येवं सुखयत्याश्रितानिति । सात्पदेनोच्यते

ब्रह्म सात्वन्तीतो भगवत्पराः । सात्वतां भगवद्भक्तजनानां पतिरीश्वरः ।

सात्वतांपतिरित्युक्तो नवार्णस्साधुरक्षकः ।
 
--
 
--