This page has not been fully proofread.

३०
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
गोप्ता - पालनातू सर्वविद्यानां गोप्तेति परिकीर्तितः ॥ (499) ज्ञानगम्य:-
परया विद्यया वेद्यो ज्ञानगम्य इति स्मृतः ॥ (500) पुरातनः - विद्या-
प्रद्योतनात् योऽसौ प्रतिकल्प पुरातनः ॥ (501) शरीरभूतभृत् - देहभूतं
जगत्तत्वं प्रकृत्यादिधरान्तकम् । शरीरभूतभृत् प्रोक्तो बिभर्तीिति दशा-
क्षरः ॥ (502) भोक्ता - हव्यं कव्यं च यो भुङक्ते स भोक्ता परिकीर्तितः !!
(503) कपीन्द्रः – कपिरूपं प्रपन्नानां देवानामीश्वरत्वतः । कपीन्द्र
इति विरव्यातः सप्ताण मनुनायकः ॥ (504) भूरिदक्षिणः - हयमेधादि-
भिर्यशै: जगदाचार्यकाय वै । यजमानः स विज्ञेयः सर्वदा भूरिदक्षिणः ॥
 
-
 
सोमपोऽमृतपस्सोमः पुरुजित् पुरुसत्तमः ।
 
विजयो जयस्सत्यसन्धो दाशार्हस्सात्वतांपतिः ॥ ५४ ॥
 

 
(505) सोमपः - हयमेधे सोमपीथी सोमपः परिकीर्तितः ।
(506) अमृतपः - परिणामोऽस्य हविषां पीयूषमिति कथ्यते । तत्पा-
नात् स्यादमृतपः परमे व्योम्नि वा स्थितः । मुक्तेभ्यो यः स्वानुभव
पातीत्यमृतपः स्मृतः ॥ (507) सोमः - सोमः सुधायमानत्वात् मुक्तानां
परिकीर्तितः ॥ (508) पुरुजित् लोकान् दीनान् गुरुन् शत्रुन् बहुन्
सत्येन दानतः । शुश्रूषया च धनुषा जितवान् पुरुजित् स्मृतः ॥ (509)
पुरुसत्तमः- पुरुमहान् महत्स्वस्तितमो हनुमदादिषु । पुरुसत्तम
आख्यातो नवार्णः स्वस्तिदो मनुः ॥ (510) विनय: - कुम्भकर्णमहा-
कायखरमारीचरावणाः । दस्यन्ते विक्रमैर्येन विनयः स उदाहृतः ।
(511) जय: -
:- आश्रितैर्जीयते यस्मात् विधेयीक्रियते जयः ॥ (512)
सत्यसन्धः - सत्या प्रतिज्ञा यस्येति सत्यसन्धः स उच्यते । (513)
दाशार्हः– आत्मनो वाऽर्पणं भक्तैस्तेभ्यो वा स्वात्मनोऽर्पणम् । दाशस्त-
मर्हतीत्येष दाशार्हः परिकीर्तितः ॥ (514) सात्वतां पतिः - येषां सत् ते
हि सत्वन्तः तेषां यत् सात्वतंतु तत् । तत् करोति तदाचष्टे सात्वत् भाग-
वतः स्मृतः । यद्वा सातयति ह्येवं सुखयत्याश्रितानिति । सात्पदेनोच्यते
ब्रह्म सात्वन्ती भगवत्पराः । सात्वतां भगवद्भक्तजनानां पतिरीश्वरः ।
सात्वतांपतिरित्युक्तो नवार्णस्साधुरक्षकः ।
 
--
 
--