This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
२७
 
-
 
तद्यस्यास्ति स नक्षत्री सप्तार्णो लोकपावनः ॥ (443) क्षमः – अना
-
यासेन निखिलं भारं च भुवनस्य यः । सहते स क्षमः प्रोक्तः षडर्णः

शान्तिदायकः ॥ (444) क्षाम:- अवान्तरलये कैश्चित् क्षीणः तारागणैः

स्मृतः । क्षामो ध्रुवसमीपस्थः चतुर्नक्षत्रसंयुतः ॥ (445) समीहनः—

स्वस्याधिकारे सर्वान् यः समीहयति सृष्टिषु । समीहनः स विज्ञेय-

स्त्वाष्टार्णः कार्यदायकः ।
 

 
यज्ञ शज्यो महेज्यश्च क्रतुः सत्रं सतांगतिः ।

सर्वदर्शी निमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८ ॥
 

 
( 446) यज्ञ: – यज्ञाराध्यतया यज्ञः (447) इज्य: – इज्यः कर्मभि
 
-
 
-
 

रर्
चितः ॥ (448) महेज्य: – इज्या हि महती यस्य स महेज्य उदाहृतः ॥
 
-
 
--
 
-
 
-
 

(449) क्रतुः – अग्निष्टोठोमादयः सप्त संस्था : क्रतव ईरिताः । आराध्यः
क्रे

क्रि
यते तैरित्यसौ क्रतुरुदीरितः ॥ (450) सत्रम् - अनेकयजमाने च दीर्घे

आसादिचोदिते । सत्रे तैराराध्यतया सत्रं स्यात् सीदतीति सः । (451)

सतांगतिः - निवृत्तिधर्मनिष्टानां गतिर्यः स सतां गतिः । (452) सर्वदर्शी-

धर्माधमौ च तो सर्वोतौ सर्वौ अध्यक्षयितुमादरात् । सर्वदा शीलमस्येति सर्व-

दर्शी ततः स्मृतः । (453) निवृत्तात्मा - निवृत्तिधर्माचार्यत्वात् विषये -
म्

भ्
यो निवृत्तिमत् । मनो यस्य निवृत्तात्मा नरनारायणात्मकः । (454)
सर्वशः

सर्वज्ञः
- सर्वात्मना स्वमात्मानं यश्च जानाति केवलम् । सर्वज्ञः स तु

विज्ञेयस्सप्तार्णो ज्ञानदो मनुः । (455) ज्ञानमुत्तमम् - परश्च वैष्णवो

धर्मः सर्वोऽस्मिन् ज्ञायते यतः । सर्वेषां श्रेयसां मूलं तत् ज्ञेयं ज्ञानमुत्तमम् ।
 
-
 

 
सुव्रतस्सुमुखस्सूक्ष्मः सुघोष स्सुखदः सुहृत् ।

मनोहरो जितक्रोधो वीरवाबाहुर्विदारणः ॥ ४९ ॥
 
nghand
 
(457)
 

 
 
(456) सुव्रतः - भक्तार्थंथे व्रतवान् योऽसौ सुव्रतस्स प्रकीर्तितः ॥

( 457)
सुमुख: - ध्यातॄणां सुप्रसन्नं यन्मुखं स सुमुखः स्मृतः ।

(458) सूक्ष्मः – सूक्ष्मो दुःसाधयोगैकलक्ष्यसूक्ष्मस्वरूपतः ॥ असु-
सूक्ष्म उच्यते । (459) सुघोष:-
ध्यायघोषो यस्यास्ति सुघोषः स तु कीर्तितः ॥ (460) सुखदः-
-
 

प्वथवा
 
गूढाभिप्राय:
 
---
 
सूक्ष्म उच्यते । (459) सुघोष: -
ध्यायघोषो यस्यास्ति सुघोषः स तु कीर्तितः ॥ (460) सुखदः -