This page has been fully proofread once and needs a second look.

लोकनामानि ह्युदरे यस्य सन्ति सः । दामोदरो मतो यद्वा यशोदादाम-
बन्धनात् । देवानां सुखशंसित्वात् दामात् दामोदरोऽपिवा । (370)
सहः- यशोदाकृतबन्धादिसहनात् सह ईरितः ॥ (371) महीधर : -
भूभारतीशनेन ज्याधरणात् धरणीधरः । (372) महाभागः - रुक्मि-
ण्यादिबहुस्त्रीभिमहाभागः स्वयं वृतः ॥ (373) वेगवाम् - दुर्वारपर-
मैश्वर्यप्रसरत्वाद्विशेषतः । मनुष्यधर्मे बाल्येऽपि वेगवामिति शब्द्यते ॥
(374) अमिताशन:- इन्द्राय कल्पितं गोपैरमितं चाशनं स्वयम् ।
भुक्तवान् यश्च निश्शेष प्रोच्यते सोऽमिताशनः ॥
 
उद्भवः क्षोभणो देवश्श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१ ॥
 
(375) उद्भवः – समुद्गतो भवो यस्मादुद्भवः परिकीर्तितः । (376)
क्षोभण:-प्रकृर्ति बन्धनार्हांश्च क्षोभयन् क्षोभणः स्मृतः ॥ (377) देवः -
व्यावाघ्रादिवत् जीवततेर्मायापाशेन बन्धनम् । कृत्वा नित्यं क्रीडति यः स
देवः परिकीर्तितः ॥ (378) श्रीगर्भः - श्रीगर्भः श्रीर्येन भोगक्रीडा-
साह्येन पोष्यते । (379) परमेश्वरः - श्रीस्वयंग्रहसार्थात् स्वादै-
श्वर्यात् परमेश्वरः ॥ (380) करणम् --स्वप्राप्तौ साधकतमं जीवानां करणं
विदुः । (381) कारणम् – जीवानां चक्षुरादीन् यो हेतून् कारयतीति सः ।
प्रोच्यते कारणम् । (382) कर्ता – कर्ता स्वतन्त्रः परिकीर्तितः ॥ (383)
विकर्ता — विकुर्वाणो विकर्ता यो हर्षशोकादिभिः स्मृतः । (384)
गहनः – बुद्ध्यायतन भोगोपकरणादिषु देहिनाम् । तदभिन्नाभिमानात्म-
महागुणगणेऽपि च । गहनो ह्यतिभूमित्वात् (385) गुहः रक्षतीति
गुहः स्मृतः ॥
 
व्यवसायो व्ववस्थानः संस्थानः स्थानदो ध्रुवः ।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टश्शुभेक्षणः ॥ ४२ ॥
 
(386) व्यवसाय: - ज्योतिश्चक्रं ध्रुवे नित्यं सीयते बद्ध्यते यतः ।
व्यवसायस्ततो ज्ञेयो भगणाधारमूर्तिमान् ॥ (387) व्यवस्थान: -
कलामुहूर्तादिमयो ध्रुवे कालोऽवतिष्ठते । यस्मात् तस्मात् व्यवस्थानो
ह्यष्टार्णः स्थानदो मनुः ॥ (388) संस्थानः- ध्रुवे (तस्मिन्) समाप्यते
सर्वमिति संस्थान उच्यते । (389) स्थामदः - स एव परमाकाशप्राप्तौ हेतु-