This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
मनुः । (259) विष्णुः - विष्णुः स्यादविनाभावाद्वयाप्यव्यापकभावतः ॥
 
-
 
-
 

(260) वृषपर्वा - वृषाः वार्णाश्रमा धर्माः पर्वण्यारोहणे तु ते । यस्य सन्ति

सदा सोऽयं वृषपर्वा प्रकीर्तितः ॥ (261) वृषोदरः - भक्तैरुपाहृतां पूजा-

मुपहारांश्च धर्मतः । कृत्वोदरे यो जयति स वृषोदर उच्यते ॥ (262)

वर्धनः- मातृवज्जठरे कृत्वा भक्तान् वर्धयति स्वयम् । वर्धनः प्रोच्यते नित्यं

सप्तार्णो वृद्धिदो मनुः ॥ (263) वर्धमानः- वर्धयंस्तान् स्वयमपि

वर्धमानश्च वर्धनः । (264) विविक्तः – लोकोत्तरादिवृत्तान्तात्
 

स्वैकान्ताद्गुणबृंहितात् । विविक्त इति विख्यातः पावनत्वप्रदो मनुः । (265)

श्रुतिसागर :- नदीनां साखर इव स्वगुणोक्ति विधाजुषाम् । श्रुतीनामव-

सानत्वात् कथ्यते श्रुतिसागरः ।
 

 
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

नैकरूपो वृबृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९ ॥
 
2
 
-
 
-
 
वसुरूपत्वात्
 

 
(266) सुभुजः - प्रपन्नभरणे धुर्यभुजौ यः सुभुजस्तु सः ॥ (267)

दुर्धर :- परैर्दुर्वारवेगो यो दुर्धरः स च कथ्यते । (268) वाग्मी –

वेदलक्षणवक्त (वाक्कतृ (वाक्व ?) त्वात् वाग्मी प्रियहितोक्तितः ॥ (269) महेन्द्रः-

परमैश्वर्यवत्त्वेव महेन्द्र इति शब्द्यते । (270) वसुदः- वसुदोन धनदानाञ्

धनायद्भयो विशेषतः । (271) वसुः – सर्वस्य
वसुरूपत्वात्
(वासुदेव: सर्वमिति ? ) धनं यस्माद्वसुस्ततः । (272) नैकरूपः– यस्सदा

बहुरूपश्च नैकरूपस्स कीर्तितः ॥ तत्तजनज्ञानयोग्यं रूपं यस्य विशेषतः ।

नैकरूपः समुद्दिष्ट: सर्वप्रत्ययगोचरः ॥ (273) बृहद्रूपः- व्याप्नुवत् यस्य

रूपं तु बृहद्रूपस्स कीर्तितः । (274) शिपिविष्ट: - शिपयो रश्मयः प्रोक्ताः

व्याप्य तेष्वपि वर्तनात् । शिपिविष्टस्समाख्यातः सूर्येन्द्वग्न्यादिरूपवत् ।

(275) प्रकाशन :- विश्वरूपं दिदृक्षुभ्यः पार्थादिभ्यो विशेषतः । रूपं

प्रकाशयति यस्स प्रकाशन ईरितः ।
 

 
ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।

द्धस्स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३० ॥
 

 
(276) ओजस्तेजोद्यतिधुयुतिधरः - असाधारण सामर्थ्ये बलमोजः प्रच-

क्षते । पराभिभवसामर्थ्ये तेजश्च परिपठ्यते । कीर्तिर्वा द्युतिरौज्ज्वल्
 
3
 
यं