This page has been fully proofread once and needs a second look.

पेक्ष्य स्थितो योऽसौ शुचि:स्यात् धर्मदो मनुः । (158) ऊर्जितः – ऊर्जा
बलं नित्यमस्य संजातेत्यूर्जितः स्मृतः ॥ (159) अतीन्द्रः – इन्द्रानु-
जत्वेऽप्यैश्वर्यादतीतोऽतीन्द्र उच्यते । (160) संग्रहः - भक्तैरप्यप्रयत्नेन
संग्राह्यसंग्रहः स्मृतः ॥ (161) सर्गः – ब्रह्मादिभ्यः सृज्यते यः सर्गे
तं परिचक्षते (162) धृतात्मा- येनात्मानो धृता नित्यं स धृतात्मेति
कीर्त्यते ॥ (163) नियमः - नियम्यते जगत्- येन नियमः स उदीरितः ।
(164) यमः – अकण्टकं चानुकूलं यच्छ्रतीत्यखिलं यमः ॥
 
वेद्यो वैद्यस्सदायोगी वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८ ॥
 
(165) वेद्य: – सर्वैश्च वेदितुं शक्य: सौलभ्यात् वेद्य ईरितः ।
(166) वैद्यः - वेदितॄणां भवाख्यस्य गदस्य विनिवर्तनीम । विद्यामधीते
वेदेति यो वैद्यः समुदाहृतः (167) सदायोगी - चिकित्सायां जागरूक:
सदायोगीति कथ्यते ॥ (168) वीरहा – स्वध्यानभञ्जकान् वीरान् हन्ति
यः स तु वीरहा । (169) माधवः - मा विद्या च हरेः प्रोक्ता तस्याः
स्वामी धवः स्मृत । तस्मान्माधवनामाऽसौ ब्रह्मविद्याप्रदो मनुः ।
मौनात् ध्यानाच्च योगाच्च माधवः परिकीर्तित ॥ (170) मधुः – भक्तेभ्यो
लब्धविद्येभ्य: स्वदमानतया मधुः । (171) अतीन्द्रियः - ज्ञानोपकरणव्रा-
तमतिकान्तो ह्यतीन्द्रियः (172) महामाय: - माया यस्याप्रपन्नानां
सर्वेषामस्ति मोहनी । महामायः स विज्ञेयो वस्वर्णेणो मनुरुज्वलः ॥
(173) महोत्साहः - महदुत्सहनं यस्य ह्यैश्वर्ये कर्तृलक्षणम् । महोत्सा
हस्स विज्ञेयो मनुरैश्वर्यदायकः ॥ (174) महाबलः – कर्त्रन्तरानपेक्षो
यः सृष्टे: स स्यान्महाबलः ।
 
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक्॥ १९ ॥
 
(175) महाबुद्धिः - महाबुद्धिर्महत् ज्ञानं स्वरूपं यस्य स स्मृतः ॥
(176) महावीर्य: – हेतौ सति विकारित्वेऽप्यविकारित्वलक्षणम् ।
महद्धि वीर्येयं यस्येति महावीर्यश्च स स्मृतः ॥ (177) महाशक्ति :-
शक्तिश्च महती यस्य महाशक्तिस्स कीर्तितः । (178) महाद्युतिः -