This page has been fully proofread once and needs a second look.

श्री
 
विष्णुसहस्त्रनामस्तोत्रम्
 
११.
 
युक्तत्वात् चतुर्दंष्ट्रः इति स्मृतः । महापुरुषरूपत्वात् (142) चतुर्भुजः-

परः स स्यात् चतुर्भुजः ।
 

 
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
 

अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६ ॥
 

 
(143)
 
S
 
-
 
श्
भ्राजिष्णु: - उपासितृभ्यो भ्राजिष्णुः स्वप्रकाशनशीलतः ।

(144) भोजनम् – सुखेन भोजनं प्राहुर्यो भक्तैरनुभूयते । (145)

भोक्ता – भोक्ताऽर्पितस्य भोक्तत्वाततृत्वात्, भोक्ता स्यामृतस्य वा ॥ (146)

सहिष्णुः – प्रागूईंर्द्ध्वे संचितानां च बुद्धया च करणैः सदा । कृतानां

सर्वथा तेषां निषेधविधिशासनम् । अतीत्य क्रियमाणानाम् असत्सेवानु-

बन्धिनाम् (स्वावज्ञानिन्दना त्मनाम् ? । सर्वेसहेन स्वेनापि दुस्सहानां

विशेषतः । स्वभक्तविषयाणां च निर्मर्यादानामिहैनसाम् । सहनैक-

स्वशीलत्वात् सहिष्णुरिति विश्रुतः ॥ वर्णितोऽभूत् व्यूहमेभेदः, विभवस्तु

प्रतन्यते - ( 147 ) जगदादिजः - जगतामादिभूतासु मूर्तिध्ष्वन्यतमत्वतः ।

जातत्वात् विष्णुरूपेण प्रोच्यते जगदादिजः ॥ (148) अनघः - पाप-

प्रतिस्पर्ध्यनघः (149) विजयः - विजयो जगतां जयी ॥ (150) नेता-

स्वाभिप्राये स्थापयिता जेता स्याद्विधिशङ्करौ । (151) विश्वयोनिः-

विश्वं तत्कार्यवर्ग: स्यात् योनिस्तस्य तु कारणम् । ब्रह्मादिमुखतो यः स

विश्वयोनिरितीरितः । (152) पुनर्वसुः - ब्रह्मादिष्वपि देवेषु ह्यन्तरात्म-

तयाऽप्यसौ । पुनर्निवसनान्नित्यं पुनर्वसुरुदाहृतः ।
 
-
 
-
 

 
-
 

 
उपेन्द्रो वामनः प्रांशुरमोघश्शुचिरूर्जितः ।

अतीन्द्रस्संग्रहस्सर्गो धृतात्मा नियमो यमः ॥ १७ ॥
 

 

 
(153) उपेन्द्र - इन्द्रस्याप्यनुजत्वेन जातश्चोपेन्द्र उच्यते ॥

(154) वामनः – दृष्ट्या स्वकान्त्या वामानि सुखानि नयतीति सः ।

बामनः स्यात् (155) प्रारांशुः - व्यक्तिमत्त्वात् प्रांशुश्च परिकीर्तितः ॥ (156)

अमोघः - बलेश्च वासवस्यापि कृतार्थीकरणात् समम् । मानातीतप्रभाव-

त्वात् अमोघः परिकीर्तितः । न मोघं चेष्टितं यस्य सोऽमोघः परि-

कीर्तितः । (157) शुचिः–स्वयंकृतोपकारेषु यत्किञ्चित्प्रत्युपक्रियाम् । अन