This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
वसुर्वसुमनास्सत्यस्समात्मा संमितस्समः ।

अमोघः पुण्डरीकाक्षो वृषाकर्मा मृवृषाकृति: १२
 
-
 

 

 
(105) वसुः - वसतीति वसुस्तेषु प्रीत्या परमय?या स्वयम् ।

(106) वसुमना: - वसुनीव निधौ तेषु मनो यस्यास्ति सर्वदा । सर्वैः

वसुमनाः प्रोक्तो मातृवत् पोषको मनुः ॥ (107) सत्यः - सत्सु साधुः

सत्य इति (108) समात्मा - समात्मा समचित्ततः । (109) संमितः-

मितत्वाच्च तथा भक्तैः संमितः परिकीर्तितः ॥ (110) समः - ज्ञानेऽपरि-

चिते चापि समत्वात् सम उच्यते । (111) अमोधः - वितथस्पर्शरहितः

स ह्यमोघः प्रकीर्तितः ॥ (112) पुण्डरीकाक्षः- पुण्डरीकं परं धाम

नित्यमक्षरमव्ययम् । तद्गतानामक्षिभूतः पुण्डरीकाक्ष ईरितः । (113)

वृषकर्मा – श्रेयस्करं धर्मरूपं कर्म यस्य प्रचक्षते । वृषकर्मेति विख्यातः

वृषाकृति:- धर्मरूपाकृतिर्यस्य स वृषाकृति.

रुच्यते ॥ तापत्रयाग्निदग्धानां सुधेवात्यन्तशीतलम् । रूपं कर्म च

यस्यास्ति, वृषकर्मा वृषाकृतिः ॥
 

 
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिश्शुचिश्रवाः ।

अमृतश्शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३ ॥
 
-
 
-
 
/
 
-
 
-
 

 
(115) रुद्रः – ईदृग्रूपैश्चेष्टितैश्च भक्तान् सानन्दबाष्पयन् ।

रोदयन् रुद्र उद्दिष्ट: सर्वसन्तोषदो मनुः । (116) बहुशिरा :- फणाश्च

बहवो यस्य स वै बहुशिरा मतः ॥ (117) भ्रुः – अनन्तरूपो यो
-

धत्ते पृथ्वीं बभ्रुः स ईरितः । (118) विश्वयोनिः - विश्वेषां भेजुषां

स्वेन विश्वयोनिस्तु मिश्रणात् ॥ (119) शुचिश्रवाः - भक्तैरुक्तान्यवश्यं

यः शृणोति स शुचिश्रवाः । (120) अमृतः – जरामृत्योर्वारिणेन ह्यतृप्ते-

र्वापि सेवनात् । अमृतः स्यान्निरतिशयम / माधुर्येण च सर्वदा । (121)
श। इ

शाश्
वतस्थाणुः – भोग्यो ह्यपुनरावृबृत्त्या भोक्तृभ्यो रोचते॒ यतः । स्वयं

नित्यः सदा योऽसौ शाश्वतस्थणुरुच्यते । (122) वरारोहः – वर उत्कृष्ट

आरोहो यस्य स्वप्राप्तिलक्षणः । वर्तते स वरारोहः प्रकृष्ट स्थानदो मनुः ।

द्वाविंशतिशते नै तैर्वरारोहान्तनामभिः । किमेकं दैवतमिति किमित्येकं

रायणम् इति प्राप्यप्रश्नयुग्मस्योक्तमुत्तरमत्र च । व्यूहीयो