This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
वसुर्वसुमनास्सत्यस्समात्मा संमितस्समः ।
अमोघः पुण्डरीकाक्षो वृषाकर्मा मृषाकृति: १२
 
-
 

 
(105) वसुः - वसतीति वसुस्तेषु प्रीत्या परमय? स्वयम् ।
(106) वसुमना: - वसुनीव निधौ तेषु मनो यस्यास्ति सर्वदा । सर्वैः
वसुमनाः प्रोक्तो मातृवत् पोषको मनुः ॥ (107) सत्यः - सत्सु साधुः
सत्य इति (108) समात्मा - समात्मा समचित्ततः । (109) संमितः-
मितत्वाच्च तथा भक्तैः संमितः परिकीर्तितः ॥ (110) समः - ज्ञानेऽपरि-
चिते चापि समत्वात् सम उच्यते । (111) अमोधः - वितथस्पर्शरहितः
स ह्यमोघः प्रकीर्तितः ॥ (112) पुण्डरीकाक्षः- पुण्डरीकं परं धाम
नित्यमक्षरमव्ययम् । तद्गतानामक्षिभूतः पुण्डरीकाक्ष ईरितः । (113)
वृषकर्मा – श्रेयस्करं धर्मरूपं कर्म यस्य प्रचक्षते । वषकर्मेति विख्यातः
वृषाकृति:- धर्मरूपाकृतिर्यस्य स वृषाकृति.
रुच्यते ॥ तापत्रयाग्निदग्धानां सुधेवात्यन्तशीतलम् । रूपं कर्म च
यस्यास्ति, वृषकर्मा वृषाकृतिः ॥
 
रुद्रो बहुशिरा बभ्रुविश्वयोनिश्शुचिश्रवाः ।
अमृतश्शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३ ॥
 
-
 
-
 
/
 
-
 
-
 
(115) रुद्रः – ईदृग्रूपैश्चेष्टितैश्च भक्तान् सानन्दबाष्पयन् ।
रोदयन् रुद्र उद्दिष्ट: सर्वसन्तोषदो मनुः । (116) बहुशिरा :- फणाश्च
बहवो यस्य स वै बहुशिरा मतः ॥ (117) वभ्रुः – अनन्तरूपो यो
-
धत्ते पृथ्वीं बभ्रुः स ईरितः । (118) विश्वयोनिः - विश्वेषां भेजुषां
स्वेन विश्वयोनिस्तु मिश्रणात् ॥ (119) शुचिश्रवाः - भक्तैरुक्तान्यवश्यं
यः शृणोति स शुचिश्रवाः । (120) अमृतः – जररामृत्योर्वारिणेन ह्यतृप्ते-
र्वापि सेवनात् । अमृतः स्यान्निरतिशयम / धुर्येण च सर्वदा । (121)
श। इवतस्थाणुः – भोग्यो ह्यपुनरावृत्त्या भोक्तृभ्यो रोचते॒ यतः । स्वयं
नित्यः सदा योऽसौ शाश्वतस्थणुरुच्यते । (122) वरारोहः – वर उत्कृष्ट
आरोहो यस्य स्वप्राप्तिलक्षणः । वर्तते स वरारोहः प्रकृष्ट स्थानदो मनुः ।
द्वाविंशतिशते नै तैर्वरारोहान्तनामभिः । किमेकं दैवतमिति किमित्येकं
पररायणम् इति प्राप्यप्रश्नयुग्मस्योक्तमुत्तरमन च । व्यूहीयो