This page has been fully proofread once and needs a second look.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

अहस्संवत्सरो व्याळः प्रत्ययस्सर्वदर्शनः ॥ १० ॥
 

 
(86) सुरेश: – ब्रह्मादीनां फल्गुपदलिप्सूनां त्रिदिवौकसाम् । संविधाता

सुरेशश्च प्रोच्यते विबुधोत्तमैः ॥ (87) शरणम्-आर्तानामार्तिहन्तृत्वात्

शरणं परिकीर्तितः । यदुपासं भयं दुःखं पापं बन्धो न बाधते ॥ प्रतिष्ठा

च सुखं ज्ञानं भवेत् शरणमित्यतः । (88) शर्म - परमानन्दरूपश्चात्
त्वात्
शर्म हिंसादिमन्थनात् ॥ (89) विश्वरेताः – विश्वं रेतो भगवतो विश्वरेता

हरिः स्मृतः । ज्ञानेन्द्रियादिकं विश्वं परिचयर्थिर्याथमेव हि ॥ यः प्रजामां
नां
करोतीति विश्वरेत.
100व
……………………………….………………………करणे:
नक्व
 

 
णैः
तस्मिन्नभिमुखाः प्रजाः । सर्वाश्चैव भवन्तीति प्रजाभव उदाहृतः ।

(91) अहः - न सन्ति हीना यस्येति त्वहस्स परिकीर्तितः । अनाद्यविद्या-

निद्रायां स्वधीहेतुतयाऽप्यहः ॥ (92) संवत्सर:- इत्थं तेषु प्रबुद्धेषु

वसत्युद्धरणाय यः । सवाल, 20

करोतियः । (94) प्रत्ययः - योऽसौ प्रत्याययति तान् प्रत्ययः स उदाहृतः ॥

(95) सर्वदर्शन:- महिमानं सर्वसहं तेषां दर्शयतीति सः । सर्वदर्शन

आख्यातो नवार्णो लोचनप्रदः ॥
 
एताना
 
-
 

 
अजस्सर्वेश्वरस्सिद्धस्सिद्धिस्सर्वादिरच्युतः ।

वृषाकपिरमेयात्मा सर्वयोगविनिस्सृतः ॥ ११ ॥
 
-
 
-
 

 
(96) अजः - प्रत्यर्थिनः स्वसंप्राप्तौ प्रजानां क्षिपतीत्यजः । (97)

सर्वेश्वर:- अशक्तानां च शक्तानां वैरूप्यं शरणैषिणाम् । अश्नुते परि
-
हर्तुं यः स सर्वेश्वर ईरितः ॥ (98) सिद्धः – स्वरूपेणैव भक्तानां सिद्धत्वात्

सिद्ध उच्यते ॥ (99) सिद्धि:- यमेव ह्युपायैश्त्र सिद्धिः स्यात् साध्यते

यतः । (100) सर्वादिः - सर्वेषां पुरुषार्थानां मूलं सर्वादिरीरितः ॥

(
101) अच्युतः - भक्तेभ्योऽच्युतपुर्वत्वादच्युतः परिकीर्तितः । आश्रितानां

च्युतिर्यस्मान्नास्ति सोऽच्युत ईरितः ॥ (102) वृषाकपिः- कपिर्वराह:

श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्मात् वृषाकपिः प्रोक्तो वस्वर्णोऽ-

भीष्टदो मनुः ॥ (103) अमेयात्मा - इयानित्य परिच्छेद्यस्वभावात् सर्व-

तोऽधिकः । अमेयात्मा समुद्दिष्टो ह्यौन्नत्यफलदो मनुः ॥ (104) सर्व-

योगविनिस्सृतः– सर्वैरुपायैः प्राप्ष्यश्च सर्वयोगविनिस्सृतः ।
 
-
 
-