This page has been fully proofread once and needs a second look.

कारुण्येन समायुता बहुविधान् संसारभीरून् जनान्
त्रात्री भक्तिमतो विभाति जगतां नित्यं भयध्वंसिनी ॥
 
॥ ३७॥ संस्तुत्येति--
 
हे भद्रघटोपमे त्वद्गुणौघावयवं तव गुणौघानां गुणमसु-
दायानाम् अवयवम् एकदेशं संस्तुत्य संपूज्य यत्पुण्यं मया आप्तम्
आसादितम् । अनियतेयत्तम् अनियता अनिर्द्धारिता इयत्ता
परिमाणं[^१] संख्या यस्य तत् । किम्भूतम् ? पुण्यार्हवाञ्छा श्रेयो-
ऽभिलाषः सैव फलं तस्य मधुररसास्वादो यत्र तत् । आमुक्तेः
मुक्तिमवधीकृत्य भोग्यं भोक्तव्यम् अक्षयत्वात् । आमुक्ति मोक्षपर्य्यन्तं
यथा स्यादित्यर्थः । अयं लोकः सकलमेव इदं विश्वं तेन पुण्येन[^२]
ताम् अनुपमां सुतसुतमहीम् ग्रहांय शौअह्नाय शीघ्रतरं यायाद् व्रजतु ।
सुखावतौती उपाख्या नाम यस्याः ताम् । किम्भूताम् ? त्रार्य्याव-
लोकेश्वरचरणतलस्वस्तिक चिह्न विशेषः स एव स्वस्ति मङ्गलं चिह्नं
लाञ्छनं यत्र ताम् । स्तुतिसञ्जातेन मम पुण्येन अमी सबैर्व्वे एव
लोकाः सुखावतीं लोकधातुम् श्रासाद्य सुचिरं त्वत्परायणा भवन्तु
इत्यभिप्रायः ।
 
इति आर्य्यताराभट्टारिकायाः स्रग्धरास्तोचंत्रं समाप्तम् ॥
-----------------------------------------------------------------------------------------
[^१] Orig. परिमानं । [^२] Orig. प्रयत्नं ।