This page has been fully proofread once and needs a second look.

अमोघम् अनिष्फलम्[^१] । किं तद्दृष्टं त्वयेत्याह-- तव गुणानां स्तोचंत्रं
प्रशंसा तदेव केवलं स्तोत्रमात्रं यत एवं तस्मादहम् अभ्यर्थये
इति भावः ॥ ३७ ॥
 
स्तुतिं[^२] परिसमाप्य तज्जनितपुण्यं परिणामयन्नाह--

संस्तुत्य त्वद्[^३]गुणौघा[^४]वयवमनियते[^५] यत्तमाप्तं मया यत्
पुण्यं पुण्याईंर्हवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् ।
लोकलेस्तेनार्थ जो य्यलोकेश्व[^६]रचरणतल स्वस्तिकस्वस्तिचिह्ना-
हाह्नायायं प्रयायात् सुगतसुतमहौंहीं तां सुखावत्युपाख्याम् ॥ ३७ ॥
 
इत्यार्य्यतारायाः[^७] स्रग्धरा[^८]स्ताचंतोत्रं परि[^९]समाप्तम् ॥
शुभम्[^१०] ॥
 
कृतिरियं सर्व्वज्ञमित्रपादानां काश्मौमीरकाणां[^११] तारा-
चरणरेणुधूसराणाम्[^१२] ॥
 
तारा मार-भयङ्करौरी सुरवरैः संपूजिता सर्व्वदा
लोकानां हितकारिणो जयति सा चान्ते च या रक्षति ।
-----------------------------------------------------------------------------------------
[^१] Orig. अनिःफलं । [^२] Orig. omits ं ।
[^३] A. त्वत् । [^४] A. गुणोघ ।
[^५] A. मणियते । [^६] A. लोकेश्वर ।
[^७] B. तारा भट्टारिकायः । [^८] B. श्रग्धरा ।
[^९] B. omits परि । [^१०] B. omits शुभम् ।
[^११] B. काश्मौरिकानां । [^१२] B. ताराचरणाब्जधूसराणां ।