This page has not been fully proofread.

बोडखोजसंग्रहः ।
 
अमोघम् अनिष्फलम् । किं तदृष्टं वयेत्याह- तव गुणानां स्तोचं
प्रशंसा तदेव केवलं स्तोत्रमात्रं यत एवं तस्मादहम् अभ्यर्थये
इति भावः ।
 
8G
 
स्तुतिं परिसमाप्य तज्जनितपुण्यं परिणामयन्नाइ
संस्तुत्य त्वद्गुणौघा'वयवमनियते यत्तमाप्तं मया यत्
पुण्यं पुण्याईंवाञ्छाफलमधुररसास्वादमामुक्तिभोग्यम् ।
लोकलेनार्थ जो केश्वरचरणतल स्वस्तिकस्वस्तिचिह्ना-
महायायं प्रयायात् सुगतसुतमहौं तां सुखावत्युपाख्याम्
 
॥ ३७ ॥
 
इत्यार्य्यतारायाः" लग्धरास्ताचं परि'समाप्तम् ॥
शुभम्" ॥
 
कृतिरियं सर्व्वज्ञमित्रपादानां काश्मौरकाणां" तारा-
चरणरेणुधूसराणाम्" ॥
 
तारा मार-भयङ्करौ सुरवरैः पूजिता सबंदा
लोकानां हितकारिणो जयति सा चान्ते च या रक्षति ।
 
१ Orig. अनिःफलं ।
 
३ A. त्वत् ।
 
५ A. मणियते ।
 
७ B. तारा भट्ट रिकायः ।
& B. omits परि ।
११ B. काश्मौरिकानां ।
 
२ Orig. omits ।
 
8 A. गुणोध ।
 
६ A. लोकेखर ।
 
B. श्रग्धरा ।
 
१० B. omits शुभम् ।
१२ B. ताराचरणाजधूसराणां