This page has been fully proofread once and needs a second look.

लग्धरास्तोत्र टौका ।
 
श्रौद्धत्यं परिहत्य भगवत दौनगिरा प्रार्थयन्नाह
 

 
कल्याणानन्दसिन्धुप्रकटशशिकले श्रीभरां देहि दृष्टिं

पुष्टिं ज्ञानोपदेशैः कुरु घनकरुणे ध्वंसय ध्वान्तमन्त

त्वत्स्तोचाम्भः पवित्रौकृतमनसि मयि श्रेयसः स्थानमेकं

दृष्टं यस्मादमोघं जगति तव गुणस्ताचमार्च' प्रजानाम् ॥
 

 
॥ ३ ६ ॥ कल्याणेति–
 

 
कल्याफेन मङ्गलेन य आनन्दो महाधर्षः स एव अतिमहत्वात्

मिन्धुस्तस्मात् प्रकटा प्रतिस्पुटा शशिनः कला लेखेव या मा ।

अथवा कल्याणाय सम्यकुसम्बोधये ये आनन्दाः सहजाताः षोडश-

लक्षणा: ते एत्र मिन्धवो महासमुद्रास्तेभ्यः प्रकटा: प्रव्यक्तीभृता ये

भशिनो सुमिचन्द्रामेषां कलेव कला चन्द्रिकेत्यर्थः । एवंविधे हे

तारिणि मयि श्रीभराम्' अतिस्निग्धमुख दृष्टिम् अवलोकनं देहि

सम्पादय । किम्भूते ? तव स्तोमेव अम्भो जलं तेन पविधीहतं

परिशीभूतं मनः हृदयं यस्य तस्मिन् । हे घनकरणे घना प्रति

विपुला करुणा यस्याः सा । पुष्टिं पोषणं ज्ञानोपदेशः अद्वैततत्वप्रका-

शनैः कुरु विधेहि। अन्तर्ध्वान्तं मनोऽविद्यान्धकारं ध्वंसय स्फोटय ।

यस्मात् प्रजानां लोकानां जगति संभारे यसो लौकिकलो को-

त्तरायाः सम्पदः स्थानमालय एकम् अद्वितीयं दृष्टं मयावगतम् ।
 

-----------------------------------------------------------------------------------------
[^
] A. स्वत्रमात्रं ।
 
[^] Orig. शोशीभरां ।
 
[^] Orig. omits 1
 
ं।