This page has been fully proofread once and needs a second look.

यन्मे विज्ञप्स्यमानं प्रथमतरमदत्स्त्वं विशेषेण वेचौत्री
तद्'[^१]व्या हारातिरेक श्रमविधिरबुधस्वान्तसन्तोपहेतुः ।
किन्तु स्निग्धस्य बन्धेोधोर्विषमिव'[^२] पुरतो दुःखमुद्रौगीर्य्य वाचा
ज्ञातार्थस्यापि दुःखौखी हृदयलघुतया स्वस्थतां विन्दतौव ॥
 
तीव ॥ ३५ ॥ यन्त्र
 
॥ ३५ ॥ यन्म
इत्यादि--
 
हे सर्व्वदर्शिनि यन्मे विज्ञप्स्यमानम् अभिधास्यमानं प्रथम-
तरमदः मद्विज्ञापनात् प्रागेव इदं विशेषेण अधिकतर दोहीलंत्वं वेचीत्री
भवतोती तज्ज्ञा विदितवृत्तान्ता तस्य व्याहारण अभिधानेन अति-
रेकोऽधिकतरो यः श्रमविधिः आयाकरणं सोऽषुबुधस्य अज्ञानस्य
यत् स्वान्तं मनः तस्य सन्तोषाय तुष्टये हेतुः कारणं यः स तथा ।
यद्येवं जानासि कथम् उन्मत्त इव प्रलप्सीत्याशङ्काम् अर्थान्तर-
न्यासेन अपनयन् आह । किन्तु यद्यप्येवं तथापि किस्निग्स्य बन्धोः
अतिप्रेमशालिनो मित्रम्य ज्ञातार्थम्स्यापि विदितकथस्यैव पुरतो-
ऽग्रतो हृदयलघुतथायात्यल्पचित्ततथाया वाचा दुःखम् उद्गौगीर्य्
विषमिव उद्वम्य दुःखौखी स्वस्थतां विन्दतीव कल्ताम् आसा-
दयदेत्येव । विग्धवन्धोरपि प्रतितरामकारणपरमवत्सल स्वभावा
त्वमतः त्वदग्रतो वान्तदुःखो भवामौत्यभिप्रायः ।
-----------------------------------------------------------------------------------------
[^१] A. त्वत् । [^२] A. बन्धोविषमिव ।
[^३] Orig. adds विज्ञप्स्यमानमिति पाठे ह्रस्वत्वम् ।
[^४] Orig. illegible.